दुर्वा सूक्तम् (महानारायण उपनिषद्) | Durva Suktam (Mahanarayan Upanishad)


सहस्रपरमा देवी शतमूला शताङ्कुरा  ।
सर्वँ हरतु मे पापं दूर्वा दुस्स्वप्ननाशनी।
काण्डात्काण्डात् प्ररोहन्ती परुषः परुषः परि॥
एवानो दूर्वे प्रतनु सहस्रेण शतेन च । या शतेन प्रतनोषि सहस्रेण
विरोहसि ।
तस्यास्ते देवीष्टके विधेमं हविषा वयम् । अश्वक्रान्ते रथक्रान्ते
विष्णुक्रान्ते वसुन्धरा ।  शिरसा धारयिष्यामि
रक्षस्व मां पदेपदे।

Post a Comment

Support Us with a Small Donation