Narayan Suktam | नारायण सूक्तम्

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा विद्विषावहै ॥ 
ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

ओम् ॥ स॒ह॒स्र॒शीर्॑​षं दे॒वं॒ वि॒श्वाक्षं॑-विँ॒श्वशं॑भुवम् ।
विश्वं॑ ना॒राय॑णं दे॒व॒म॒क्षरं॑ पर॒मं पदम् ।

वि॒श्वतः॒ पर॑मान्नि॒त्यं॒-विँ॒श्वं ना॑राय॒णग्ं ह॑रिम् ।
विश्व॑मे॒वेदं पुरु॑ष॒-स्तद्विश्व-मुप॑जीवति ।

पतिं॒-विँश्व॑स्या॒त्मेश्व॑र॒ग्ं॒ शाश्व॑तग्ं शि॒व-म॑च्युतम् ।
ना॒राय॒णं म॑हाज्ञे॒यं॒-विँ॒श्वात्मा॑नं प॒राय॑णम् ।

ना॒राय॒णप॑रो ज्यो॒ति॒रा॒त्मा ना॑राय॒णः प॑रः ।
ना॒राय॒णपरं॑ ब्र॒ह्म॒ तत्त्वं ना॑राय॒णः प॑रः ।

ना॒राय॒णप॑रो ध्या॒ता॒ ध्या॒नं ना॑राय॒णः प॑रः ।
यच्च॑ किं॒चिज्जगत्स॒र्वं॒ दृश्यते श्रूय॒तेऽपि॑ वा ॥

अंत॑र्ब॒हिश्च॑ तत्स॒र्वं॒-व्याँ॒प्य ना॑राय॒णः स्थि॑तः ।
अनंत॒मव्ययं॑ क॒विग्ं स॑मु॒द्रेंऽतं॑-विँ॒श्वशं॑भुवम् ।

प॒द्म॒को॒श-प्र॑तीका॒श॒ग्ं॒ हृ॒दयं॑ चाप्य॒धोमु॑खम् ।
अधो॑ नि॒ष्ट्या वि॑तस्यां॒ते॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति ।

ज्वा॒ल॒मा॒लाकु॑लं भा॒ती॒ वि॒श्वस्या॑यत॒नं म॑हत् ।
संत॑तग्ं शि॒लाभि॑स्तु॒ लंब॑त्याकोश॒सन्नि॑भम् ।

तस्यांते॑ सुषि॒रग्ं सू॒क्ष्मं तस्मिन् स॒र्वं प्रति॑ष्ठितम् ।
तस्य॒ मध्ये॑ म॒हान॑ग्नि-र्वि॒श्वार्चि॑-र्वि॒श्वतो॑मुखः ।

सोऽग्र॑भु॒ग्विभ॑जंति॒ष्ठ॒-न्नाहा॑रमज॒रः क॒विः ।
ति॒र्य॒गू॒र्ध्वम॑धश्शा॒यी॒ र॒श्मय॑स्तस्य॒ संत॑ता ।

सं॒ता॒पय॑ति स्वं दे॒हमापा॑दतल॒मस्त॑कः ।
तस्य॒ मध्ये॒ वह्नि॑शिखा अणीयोर्ध्वा व्य॒वस्थि॑तः ।

नी॒लतो॑-यद॑मध्य॒स्था॒-द्वि॒ध्युल्ले॑खेव॒ भास्व॑रा ।
नी॒वार॒शूक॑वत्त॒न्वी॒ पी॒ता भास्वत्यणूपमा ।

तस्याः शिखा॒या म॑ध्ये परमात्मा व्य॒वस्थि॑तः ।
स ब्रह्म॒ स शिवः॒ स हरिः॒ सेंद्रः॒ सोऽक्ष॑रः पर॒मः स्व॒राट् ॥

ऋतग्ं स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिंग॑लम् ।
ऊ॒र्ध्वरे॑तं-विँ॑रूपा॒क्षं॒-विँ॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ॥

ॐ ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि ।
तन्नो॑ विष्णुः प्रचोदयात् ॥

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥


Post a Comment

Support Us with a Small Donation