Sri Ramachandra Ashtakam | श्री रामचंद्राष्टकम 

Sri Ramachandra Ashtakam lyrics in sanskrit

सूर्यवंशभूपरन्न भद्रपीठसंस्थितम् ।
जानकीसमेतमब्जपत्रनेत्रशोभितम् ।।
कैकयीजलक्ष्मणांजनेयमुख्यसंस्तुतम् ।
रामचंद्रमाश्रयेऽमरेन्द्रवृन्दवंदितम् ।।१।।

मंदहाससुंदरास्यपुंडरीकमीश्वरं ।
चंडभानुगोत्रसिंधुचंद्रमिंदिरावरम् ।।
वंद्यपादयुग्मदासचंद्रमौलिसंस्मृतम् ।
रामचंद्रमाश्रयेऽमरेन्द्रवृन्दवंदितम् ।।२।।‌

गाधिजातसप्ततंतुविघ्नजातसंहरं ।
चंडिकेशचंडचापदंडखंडनोत्करं ।।
भार्गवोग्रकोपशामकं सुवीरसंस्थितम् ।
रामचंद्रमाश्रयेऽमरेन्द्रवृन्दवंदितम् ।।३।।‌

सत्यसंधतातदत्तवाक्यपालनोत्सुकं ।
मित्रवर्य मित्रपुत्र शत्रुजीवनाशकं ।।
शौर्यधैर्यवीर्यवर्यसद्गुणौघमंडितं ।
रामचंद्रमाश्रयेऽमरेन्द्रवृन्दवंदितम् ।।४।।‌

वैरिपक्षभीतिहेतुचापबाणधारिणं ।
रावणादि राक्षसेंद्रजीवकालरूपिणं ।।
राज्यलाभपूर्णकामरावणानुजार्चितं ।
रामचंद्रमाश्रयेऽमरेन्द्रवृन्दवंदितम् ।।५।।‌

श्रेष्ठरत्नवारचारूहारशौभिवक्षसं ।
वारिवाहकांतिदेहरम्यगौरवाससं ।।
सत्किरीटरत्नङ्कणांगदप्रभूषितं ।
रामचंद्रमाश्रयेऽमरेन्द्रवृन्दवंदितम् ।।६।।‌

विश्वसृष्टिपालनान्तहेतुभूतचिन्मयम् ।
पाददासवांछितार्थदानशौंडमव्ययम् ।।
रूप्यपीठभूतमध्वरूपवायुपूजितं ।
रामचंद्रमाश्रयेऽमरेन्द्रवृन्दवंदितम् ।।७।।‌

साधुस्वर्णमंटपस्यरत्नपीठराजितं ।
पार्श्वभागसंगतांजनेयार्क्ष्यसेवितं ।।
काशीमठीयभिक्षुवृंदसंप्रपूजितं ।
रामचंद्रमाश्रयेऽमरेन्द्रवृन्दवंदितम् ।।८।।‌

साधुस्वर्णमंटपस्यरत्नपीठराजितं ।
पार्श्वभागसंगतांजनेयार्क्ष्यसेवितं ।।
काशीमठीयभिक्षुवृंदसंप्रपूजितं ।
रामचंद्रमाश्रयेऽमरेन्द्रवृन्दवंदितम् ।।९।।‌


।।इति श्रीमद् वरेन्द्रतीर्थकृतं श्रीरामाष्टकम् संपूर्णम् ।।

Transliteration of Sri Ramachandra Ashtakam lyrics in sanskrit to english:

sūryavaṁśabhūparanna bhadrapīṭhasaṁsthitam ।
jānakīsametamabjapatranetraśobhitam ।।
kaikayījalakṣmaṇāṁjaneyamukhyasaṁstutam ।
rāmacaṁdramāśraye'marendravr̥ndavaṁditam ।।1।।

maṁdahāsasuṁdarāsyapuṁḍarīkamīśvaraṁ ।
caṁḍabhānugotrasiṁdhucaṁdramiṁdirāvaram ।।
vaṁdyapādayugmadāsacaṁdramaulisaṁsmr̥tam ।
rāmacaṁdramāśraye'marendravr̥ndavaṁditam ।।2।।‌

gādhijātasaptataṁtuvighnajātasaṁharaṁ ।
caṁḍikeśacaṁḍacāpadaṁḍakhaṁḍanotkaraṁ ।।
bhārgavograkopaśāmakaṁ suvīrasaṁsthitam ।
rāmacaṁdramāśraye'marendravr̥ndavaṁditam ।।3।।‌

satyasaṁdhatātadattavākyapālanotsukaṁ ।
mitravarya mitraputra śatrujīvanāśakaṁ ।।
śauryadhairyavīryavaryasadguṇaughamaṁḍitaṁ ।
rāmacaṁdramāśraye'marendravr̥ndavaṁditam ।।4।

vairipakṣabhītihetucāpabāṇadhāriṇaṁ ।
rāvaṇādi rākṣaseṁdrajīvakālarūpiṇaṁ ।।
rājyalābhapūrṇakāmarāvaṇānujārcitaṁ ।
rāmacaṁdramāśraye'marendravr̥ndavaṁditam ।।5।।‌

śreṣṭharatnavāracārūhāraśaubhivakṣasaṁ ।
vārivāhakāṁtideharamyagauravāsasaṁ ।।
satkirīṭaratnaṅkaṇāṁgadaprabhūṣitaṁ ।
rāmacaṁdramāśraye'marendravr̥ndavaṁditam ।।6।।‌

viśvasr̥ṣṭipālanāntahetubhūtacinmayam ।
pādadāsavāṁchitārthadānaśauṁḍamavyayam ।।
rūpyapīṭhabhūtamadhvarūpavāyupūjitaṁ ।
rāmacaṁdramāśraye'marendravr̥ndavaṁditam ।।7।।‌

sādhusvarṇamaṁṭapasyaratnapīṭharājitaṁ ।
pārśvabhāgasaṁgatāṁjaneyārkṣyasevitaṁ ।।
kāśīmaṭhīyabhikṣuvr̥ṁdasaṁprapūjitaṁ ।
rāmacaṁdramāśraye'marendravr̥ndavaṁditam ।।8।।‌

sādhusvarṇamaṁṭapasyaratnapīṭharājitaṁ ।
pārśvabhāgasaṁgatāṁjaneyārkṣyasevitaṁ ।।
kāśīmaṭhīyabhikṣuvr̥ṁdasaṁprapūjitaṁ ।
rāmacaṁdramāśraye'marendravr̥ndavaṁditam ।।9।।‌

।iti śrīmad varendratīrthakr̥taṁ śrīrāmāṣṭakam saṁpūrṇam ।।

Post a Comment

Support Us with a Small Donation