Shri Vishwanath Stotra | श्री विश्वनाथ स्तोत्र

उमेशं परं शंकरं शान्तमूर्तिं

नतं प्रीतिपूर्वं भवादुद्धरन्तम् ।

शिवं नीलकण्ठं भवं भक्तपालं

मुदा प्रेमपूर्णेन चित्तेन वन्दे ।।१।।


सदानन्दमीशं सुरेशं परेशं

सदा देववृन्देन संपूजिताङि्घ्रम् ।

सुखं शाश्वतं यत्प्रसादातु लभ्यम्

भवानीपतिं तं भजे सुन्दरेशम् ।।२।।


हितं सेवकानां ददंतं गिरीशं

भजे सद्गुरुं धर्ममार्गे नयन्तम् ।

ऋषीणां प्रियं दैवतं तापसानां

भवानीमनोहारिलावण्यपूर्णम् ।।३।।


दयापूर्णनेत्रं मृडानीकलत्रं

महासेनपुत्रं ह्रषीकेशमित्रम् ।

पवित्रं विचित्रं चरित्रं तु यस्य

मुदा श्रद्धया भावयेतं महेशं ।।४।।


नगाधीश्वरं गङ्गया मण्डितांगं

मृडं नागनाथं हरं चन्द्रमौलिम्

नगेन्द्रात्मजाप्रेमधामानमीशं

भजे भक्तवात्सल्यपूर्णं दयालुम् ।।५।।


नतानां शरण्यं सुराणां वरेण्यं

महायोगिवर्येषु कारुण्यपूर्णम्

प्रभुं दीननाथं विभुं विश्वनाथं

भजे भस्मना भूषिताङ्गं मनोज्ञम्।।६।।


करे दक्षिणे धारयन्तं त्रशूलं

तथा वामहस्ते मृगं चारुरूपं ।

जगत्पावनीं जान्हवी उत्तमाङ्गे

महाभोगिभिर्भूषिताङ्गं भजेऽहम् ।।७।।


भजे भक्तह्रत्कञ्जवासं गुहेशं

सदा सर्वदु:खार्तिनाशे रमन्तम् ।

उमालिङि्ताङ्गं स्तुतं सिद्धसङ्घै:

भजे मोहनं दिव्यज्योतिस्वरूपम् ।।८।।


हरौ देहि भक्तिं तथा तेऽङि्घ्रयुग्मे

दया भूतमात्रे विशुद्धिं स्वभावे ।

धृतिं दु:स्तिथावैहिके तृप्तिमेव

उरीकृत्य प्रीत्या नथीनां ततिं मे ।।९।।


गौरीशंकर विश्वेश सदाशिव दयाघन ।

नमामि नम्रशिरसा दयां कुरु समुद्धर ।।१०।।


।। इति श्रीमद् सुधीन्द्रतीर्थकृतं श्रीविश्वनाथ स्तोत्रं संपूर्णम् ।।

Post a Comment

Support Us with a Small Donation