kalahasteeswara Satakam | श्री काल हस्तीश्वर शतकम्

श्रीविद्युत्कलिताऽजवंजवमहा-जीमूतपापांबुधा-
रावेगंबुन मन्मनोब्जसमुदी-र्णत्वंबुं गोल्पोयितिन् ।
देवा! मी करुणाशरत्समयमिं-तें जालुं जिद्भावना-
सेवं दामरतंपरै मनियॆदन्- श्री कालहस्तीश्वरा! ॥ 1 ॥

वाणीवल्लभदुर्लभंबगु भवद्द्वारंबुन न्निल्चि नि
र्वाणश्रीं जॆऱपट्टं जूचिन विचारद्रोहमो नित्य क
ल्याणक्रीडलं बासि दुर्दशलपा लै राजलोकाधम
श्रेणीद्वारमु दूऱंजेसि तिपुडो श्री कालहस्तीश्वरा! ॥ 2 ॥

अंता मिध्य तलंचि चूचिन नरुं डट्लौ टॆऱिंगिन् सदा
कांत ल्पुत्रुलु नर्धमुन् तनुवु नि क्कंबंचु मोहार्णव
चिभ्रांतिं जॆंदि जरिंचु गानि परमार्धंबैन नीयंदुं दां
जिंताकंतयु जिंत निल्पंडुगदा श्री कालहस्तीश्वरा! ॥ 3 ॥

नी ना संदॊडंबाटुमाट विनुमा नीचेत जीतंबु नें
गानिं बट्टक संततंबु मदि वेड्कं गॊल्तु नंतस्सप
त्नानीकंबुन कॊप्पगिंपकुमु नन्नापाटीये चालुं दे
जीनॊल्लं गरि नॊल्ल नॊल्ल सिरुलन् श्री कालहस्तीश्वरा! ॥ 4 ॥

भवकेलीमदिरामदंबुन महा पापात्मुंडै वीडु न
न्नु विवेकिंपं डटंचु नेनु नरकार्णोराशिपालैनं ब
ट्टवु; बालुंडॊकचोट नाटतमितोड न्नूतं गूलंगं दं
ड्रि विचारिंपक युंडुना कटकटा श्री कालहस्तीश्वरा! ॥ 5 ॥

स्वामिद्रोहमुं जेसि येनॊकनि गॊल्वंबोतिनो काक ने
नीमाट न्विननॊल्लकुंडितिनॊ निन्ने दिक्कुगां जूडनो
येमी इट्टिवृधापराधिनगु नन्नी दुःखवाराशिवी
ची मध्यंबुन मुंचि युंपदगुना श्री कालहस्तीश्वरा! ॥ 6 ॥

दिविजक्ष्मा रुह धेनु रत्न घनभूति प्रस्फुरद्रत्नसा
नुवु नी विल्लु निधीश्वरुंडु सखुं डर्णोराशिकन्याविभुं
डुविशेषार्चकुं डिंक नीकॆन घनुंडुं गल्गुने नीवु चू
चि विचारिंपवु लेमि नॆव्वंडुडुपुन् श्री कालहस्तीश्वरा! ॥ 7 ॥

नीतो युध्धमु चेय नोंपं गविता निर्माणशक्ति न्निनुं
ब्रीतुंजेयगलेनु नीकॊऱकु दंड्रिंजंपगांजाल ना
चेतन् रोकट निन्नुमॊत्तवॆऱतुंजीकाकु नाभक्ति ये
रीतिन्नाकिंक निन्नु जूडगलुगन् श्री कालहस्तीश्वरा! ॥ 8 ॥

आलुंबिड्डलु दल्लिदंड्रुलु धनंबंचु न्महाबंधनं 
बेला नामॆड गट्टिनाडविक निन्नेवेलं जिंतिंतु नि
र्मूलंबैन मनंबुलो नॆगडु दुर्मोहाब्धिलों ग्रुंकि यी
शीलामालपु जिंत नॆट्लुडिपॆदो श्री कालहस्तीश्वरा! ॥ 9 ॥

निप्पै पातकतूलशैल मडचुन् नीनाममुन् मानवुल्
तप्पन् दव्वुल विन्न नंतक भुजादर्पोद्धतक्लेशमुल्
तप्पुंदारुनु मुक्तु लौदु रवि शास्त्रंबुल्महापंडितुल्
चॆप्पंगा दमकिंक शंक वलॆना श्री कालहस्तीश्वरा! ॥ 10 ॥

वीडॆंबब्बिन यप्पुडुं दम नुतुल् विन्नप्पुडुंबॊट्टलों
गूडुन्नप्पुडु श्रीविलासमुलु पैकॊन्नप्पुडुं गायकुल्
पाडंग विनुनप्पुडुन् जॆलंगु दंभप्रायविश्राणन
क्रीडासक्तुल नेमि चॆप्पवलॆनो श्री कालहस्तीश्वरा! ॥ 11 ॥

निनु सेविंपग नापदल् वॊडमनी नित्योत्सवं बब्बनी
जनमात्रुंडननी महात्मु डननी संसारमोहंबु पै
कॊननी ज्ञानमु गल्गनी ग्रहगनुल् गुंदिंपनी मेलुव
च्चिन रानी यवि नाकु भूषणमुलो श्री कालहस्तीश्वरा! ॥ 12 ॥

ए वेदंबु बठिंचॆ लूत भुजंगं बेशास्त्रमुल्सूचॆ दा
ने विद्याभ्यसनंबॊनर्चॆं गरि चॆंचेमंत्र मूहिंचॆ बो
धाविर्भावनिदानमुल् चदुवुलय्या! कावु! मीपादसं
सेवासक्तियॆ काक जंतुततिकिन् श्री कालहस्तीश्वरा! ॥ 13 ॥

कायल् गाचॆ वधूनखाग्रमुलचे गायंबु वक्षोजमुल्
रायन् रापडॆ ऱॊम्मु मन्मध विहारक्लेशविभ्रांतिचे
ब्रायं बायॆनु बट्टगट्टॆ दलचॆप्पन् रोत संसारमें
जेयंजाल विरक्तुं जेयंगदवे श्री कालहस्तीश्वरा! ॥ 14 ॥

निन्नेरूपमुगा भजिंतु मदिलो नीरूपु मोकालॊ स्त्री
चन्नो कुंचमु मेकपॆंटिकयॊ यी संदेहमुल्मान्पि ना
कन्नार न्भवदीयमूर्ति सगुणा कारंबुगा जूपवे
चिन्नीरेजविहारमत्तमधुपा श्री कालहस्तीश्वरा! ॥ 15 ॥

निनु नावांकिलि गावुमंटिनॊ मरुन्नीलाकाभ्रांतिं गुं
टॆन पॊम्मंटिनॊ यॆंगिलिच्चि तिनु तिंटेंगानि कादंटिनो
निनु नॆम्मिंदग विश्वसिंचुसुजनानीकंबु रक्षिंपंजे
सिन नाविन्नपमेल गैकॊनवया श्री कालहस्तीश्वरा! ॥ 16 ॥

ऱालन् ऱुव्वगं जेतुलाडवु कुमारा! रम्मु रम्मंचुनें
जालन् जंपंग नेत्रमु ंदिवियंगाशक्तुंडनें गानु ना
शीलं बेमनि चॆप्पनुन्नदिंक नी चित्तंबु ना भाग्यमो
श्रीलक्ष्मीपतिसेवितांघ्रियुगला! श्री कालहस्तीश्वरा! ॥ 17 ॥

राजुल् मत्तुलु वारिसेव नरकप्रायंबु वारिच्चुनं
भोजाक्षीचतुरंतयानतुरगी भूषादु लात्मव्यधा
बीजंबुल् तदपेक्ष चालु मरितृप्तिं बॊंदितिन् ज्ञानल
क्ष्मीजाग्रत्परिणाम मिम्मु दयतो श्री कालहस्तीश्वरा! ॥ 18 ॥

नीरूपंबु दलंपंगां दुदमॊदल् नेगान नीवैनचो
रारा रम्मनि यंचुं जॆप्पवु पृधारंभंबु लिंकेटिकिन्!
नीर न्मुंपुमु पाल मुंपु मिंक निन्ने नम्मिनांडं जुमी
श्रीरामार्चित पादपद्मयुगला श्री कालहस्तीश्वरा! ॥ 19 ॥

नीकु न्मांसमु वांछयेनि कऱवा नीचेत लेडुंडंगां
जोकैनट्टि कुठारमुंड ननल ज्योतुंड नीरुंडंगा
बाकं बॊप्प घटिंचि चेतिपुनुकन् भक्षिंपकाबोयचें
जेकॊं टॆंगिलिमांसमिट्लु दगुना श्री कालहस्तीश्वरा! ॥ 20 ॥

राजै दुष्कृतिं जॆंदॆं जंदुरुंडु राराजै कुबेरुंडु दृ
ग्राजीवंबुनं गांचॆ दुःखमु कुरुक्ष्मापालुं डामाटने
याजिं गूलॆ समस्तबंधुवुलतो ना राजशब्धंबु ची
छी जन्मांतरमंदु नॊल्लनुजुमी श्री कालहस्तीश्वरा! ॥ 21 ॥

राजर्धातुंडैनचो नॆचट धर्मंबुंडु नेरीति ना
नाजातिक्रिय लेर्पडुन् सुखमु मान्यश्रेणि कॆट्लब्बु रू
पाजीवालिकि नेदि दिक्कु धृतिनी भक्तुल् भवत्पादनी
रेजंबुल् भजियिंतु रेतॆऱंगुनन् श्री कालहस्तीश्वरा! ॥ 22 ॥

तरंगल् पिप्पलपत्रमुल् मॆऱंगु टद्दंबुल् मरुद्दीपमुल्
करिकर्णांतमु लॆंडमावुल ततुल् खद्योत्कीटप्रभल्
सुरवीधीलिखिताक्षरंबु लसुवुल् ज्योत्स्नापःपिंडमुल्
सिरुलंदेल मदांधुलौदुरु जनुल् श्री कालहस्तीश्वरा! ॥ 23 ॥

निन्नुन्नम्मिन रीति नम्म नॊरुलन् नीकन्न नाकॆन्नले
रन्नलम्मुलु तल्लिदंड्रुलु गुरुंदापत्सहायुंदु ना
यन्ना! यॆन्नडु नन्नु संस्कृतिविषादांभोधि दाटिंचि य
छ्चिन्नानंदसुखाब्धिं देल्चॆदॊ कदे श्री कालहस्तीश्वरा! ॥ 24 ॥

नी पंचं बडियुंडगां गलिगिनन् भिक्षान्नमे चालु न्
क्षेपं बब्बिन राजकीटमुल नेसेविंपंगानोप ना
शापाशंबुलं जुट्टि त्रिप्पकुमु संसारार्धमै बंटुगां
जेपट्टं दय गल्गेनेनि मदिलो श्री कालहस्तीश्वरा! ॥ 25 ॥

नी पेरुन् भवदंघ्रितीर्धमु भवन्निष्ठ्यूत तांबूलमुन्
नी पल्लॆंबु प्रसादमुं गॊनिकदा ने बिड्डनैनांड न
न्नीपाटिं गरुणिंपु मोंप निंक नीनॆव्वारिकिं बिड्डगां
जेपट्टं दगुं बट्टि मानं दगदो श्री कालहस्तीश्वरा! ॥ 26 ॥

अम्मा यय्य यटंचु नॆव्वरिनि नेनन्नन्शिवा! निन्नुने
सुम्मी! नी मदिं दल्लिदंड्रुलनटंचु न्जूडंगांबोकु ना
किम्मैं दल्लियुं दंड्रियुन् गुरुंडु नीवे काक संसारपुं
जिम्मंजीकंटि गप्पिन न्गडवु नन् श्री कालहस्तीश्वरा! ॥ 27 ॥

कॊडुकुल् पुट्ट रटंचु नेड्तु रविवेकुल् जीवनभ्रांतुलै
कॊडुकुल् पुट्टरॆ कौरवेंद्रुन कनेकुल् वारिचे नेगतुल्
वडसॆं बुत्रुलु लेनि या शुकुनकुन् बाटिल्लॆने दुर्गतुल्!
चॆडुने मोक्षपदं मपुत्रकुनकुन् श्री कालहस्तीश्वरा! ॥ 28 ॥

ग्रहदोषंबुलु दुर्निमित्तमुलु नीकल्याणनामंबु प्र
त्यहमुं बेर्कॊनुत्तमोत्तमुल बाधंबॆट्टगानोपुने?
दहनुं गप्पंगंजालुने शलभसंतानंबु नी सेवं जे
सि हतक्लेसुलु गारुगाक मनुजुल् श्री कालहस्तीश्वरा! ॥ 29 ॥

अडुगंमोनिक नन्यमार्गरतुलंब्राणावनोत्साहिनै
यडुगंबोयिन मोदु नीदु पदपद्माराधकश्रेणियु
न्नॆडकु न्निन्नु भजिंपंगांगनियु नाकेला परापेक्ष को
रॆडि दिंकेमि भवत्प्रसादमॆ तगुन् श्री कालहस्तीश्वरा! ॥ 30 ॥

मदमातंगमु लंदलंबुल हरुल् माणिक्यमु ल्पल्लकुल्
मुदितल् चित्रदुकूलमु ल्परिमलंबु ल्मोक्षमींजालुने?
मदिलो वीनि नपेक्षसेसि नृपधामद्वारदेशंबुं गा
चि दिनंबुल् वृधपुत्तुरज्ञुलकटा श्री कालहस्तीश्वरा! ॥ 31 ॥

रोसी रोयदु कामिनीजनुल तारुण्योरुसौख्यंबुलन्
पासी पायरु पुत्रमित्रजन संपद्भ्रांति वांछालतल्
कोसी कोयदु नामनं बकट नीकुं ब्रीतिगा सत् क्रियल्
चेसी चेयदु दीनि त्रुल्लणपवे श्री कालहस्तीश्वरा! ॥ 32 ॥

ऎन्नेल्लुंदु नेमि गंदु निंकनेनॆव्वारि रक्षिंचॆदन्
निन्ने निष्ठ भजिंचॆद न्निरुपमोन्निद्रप्रमोदंबु ना
कॆन्नंडब्बॆडु नंतकालमिंक नेनिट्लुन्न नेमय्यॆडिं?
जिन्नंबुच्चक नन्नु नेलुकॊलवे श्री कालहस्तीश्वरा! ॥ 33 ॥

चावं गालमु चेरुवौ टॆऱिंगियुं जालिंपंगा लेक न
न्नॆवैद्युंडु चिकित्सं ब्रोवंगलंडो येमंदु रक्षिंचुनो
ए वेल्पुल् कृपंजूतुरो यनुचु निन्निंतैनं जिंतिंपंडा
जीवच्छ्राध्धमुं जेसिकॊन्न यतियुन् श्री कालहस्तीश्वरा! ॥ 34 ॥

दिनमुं जित्तमुलो सुवर्णमुखरी तीरप्रदेशाम्रका
ननमध्योपल वेदिकाग्रमुन नानंदंबुनं बंकजा
नननिष्थ न्नुनुं जूडं गन्ननदिवो सौख्यंबु लक्ष्मीविला
सिनिमायानटनल् सुखंबु लगुने श्री कालहस्तीश्वरा! ॥ 35 ॥

आलंचु न्मॆडं गट्टि दानिकि नवत्यश्रेणिं गल्पिंचि त
द्भालव्रातमु निच्चिपुच्चुटनु संबंधंबु गाविंचि या 
मालर्मंबुन बांधवं बनॆडि प्रेमं गॊंदऱं द्रिप्पंगां
सीलन्सील यमर्चिन ट्लॊसंगितो श्री कालहस्तीश्वरा! ॥ 36 ॥

तनुवे नित्यमुगा नॊनर्चु मदिलेदा चच्चि जन्मिंपकुं
ड नुपायंबु घटिंपु मागतुल रॆंट न्नेर्पु लेकुन्न ले
दनि नाकिप्पुड चॆप्पु चेयंगल कार्यंबुन्न संसेवं जे
सि निनुं गांचॆदंगाक कालमुननो श्री कालहस्तीश्वरा! ॥ 37 ॥

पदुनाल्गेलॆ महायुगंबु लॊक भूपालुंडु; चॆल्लिंचॆ न
य्युदयास्ताचलसंधि नाज्ञ नॊकं डायुष्मंतुंडै वीरिय
भ्युदयं बॆव्वरु चॆप्पंगा विनरॊ यल्पुल्मत्तुलै येल च
च्चॆदरो राजुल मंचु नक्कटकटा! श्री कालहस्तीश्वरा! ॥ 38 ॥

राजन्नंतनॆ पोवुना कृपयु धर्मंबाभिजात्यंबु वि
द्याजातक्षम सत्यभाषणमु विद्वन्मित्रसंरक्षयुन्
सौगन्यंबु कृतंबॆऱुंगटयु विश्वासंबु गाकुन्न दु
र्बीजश्रेष्थुलु गां गतंबु गलदे श्री कालहस्तीश्वरा! ॥ 39 ॥

मुनु नीचे नपवर्गराज्यपदवी मूर्धाभिषेकंबु गां
चिन पुण्यात्मुलु नेनु नॊक्कसरिवो चिंतिंचि चूडंग नॆ
ट्लनिनं गीटफणींद्रपोतमदवे दंडोग्रहिंसाविचा
रिनि गांगां निनु गानंगाक मदिलो श्री कालहस्तीश्वरा! ॥ 40 ॥

पवमानाशनभूषणप्रकरमुन् भद्रेभचर्मंबु ना-
टविकत्वंबुं प्रियंबुलै भुगहशुंडालातवीचारुलन्
भवदुःखंबुलं बापु टॊप्पुं जॆलंदिंबाटिंचि कैवल्यमि-
च्चि विनोदिंचुट केमि कारणमया श्री कालहस्तीश्वरा! ॥ 41 ॥

अमरस्त्रील रमिंचिनं जॆडदु मोहं बिंतयुन् ब्रह्मप-
ट्टमु सिध्धिंचिन नास दीऱदु निरूढक्रोधमुन् सर्वलो-
कमुल न्म्रिंगिन मान दिंदुं गल सौ-ख्यं बॊल्ल नीसेवं जे-
सि महापातकवारिराशिं गडतुन् श्री कालहस्तीश्वरा! ॥ 42 ॥

चनुवारिं गनि येद्चुवारु जमुंडा सत्यंबुगा वत्तु मे
मनुमानंबिंक लेदु नम्ममनि तारावेल नारेवुनन्
मुनुंगंबोवुचु बास सेयुट सुमी मुम्माटिकिं जूडगां
जॆनटु ल्गानरु दीनिभावमिदिवो श्री कालहस्तीश्वरा! ॥ 43 ॥

भवदुःखंबुलु राजकीटमुल नेब्रार्धिंचिनं बायुने
भवदंघ्रिस्तुतिचेतंगाक विलसद्बालक्षुधाक्लेशदु
ष्टविधुल्मानुनॆ चूड मेंकमॆडचंटंदल्लि कारुण्यद्ब
ष्थिविशेषंबुन निच्चि चंटंबलॆ नो श्री कालहस्तीश्वरा! ॥ 44 ॥

पवि पुष्पंबगु नग्नि मंचगु नकूपारंबु भूमीस्थलं
बवु शत्रुं डतिमित्रुंडौ विषमु दिव्याहारमौ नॆन्नंगा
नवनीमंडलिलोपलन् शिव शिवे त्याभाषणोल्लासिकिन्
शिव नी नाममु सर्ववश्यकरमौ श्री कालहस्तीश्वरा! ॥ 45 ॥

लेवो कानलं गंधमूलफलमुल् लेवो गुहल् तोयमुल्
लेवो येऱुलं बल्लवास्तरणमुल् लेवो सदा यात्मलो
लेवो नीवु विरक्तुल न्मनुप जालिं बॊंदि भूपालुरन्
सेवल् सेयंगं बोदु रेलॊकॊ जनुल् श्री कालहस्तीश्वरा! ॥ 46 ॥

मुनु नें बुट्टिन पुट्टु लॆन्नि गलवो मोहंबुचे नंदुंजे
सिन कर्मंबुल प्रोवु लॆन्नि गलवो चिंतिंचिनन् गान नी
जननंबे यनि युन्न वाड निदिये चालिंपवे निन्नुं गॊ
ल्चिन पुण्यंबुनकुं गृपारतुंडवै श्री कालहस्तीश्वरा! ॥ 47 ॥

तनु वॆंदाक धरित्रि नुंडु ननु नंदाकन् महारोगदी
पनदुःखादुलं बॊंदकुंड ननुकंपादृष्टि वीक्षिंचि या
वॆनुकन् नीपदपद्ममुल् दलंचुचुन् विश्वप्रपंचंबुं बा
सिन चित्तंबुन नुंडंजेयंगदवे श्री कालहस्तीश्वरा! ॥ 48 ॥

मलभूयिष्ट मनोजधाममु सुषुम्नाद्वारमो यारु कुं
डलियो पादकराक्षियुग्मंबुलु षट्कंजंबुलो मोमु दा
जलजंबो निटलंबु चंद्रकलयो संगंबु योगंबॊ गा
सिलि सेविंतुरु कांतलन् भुवि जनुल् श्री कालहस्तीश्वरा! ॥ 49 ॥

जलकंबुल् रसमुल् प्रसूनमुलु वाचाबंधमुल् वाद्यमु
ल्कलशब्धध्वनु लंचितांबर मलंकारंबु दीप्तु ल्मॆऱुं
गुलु नैवेद्यमु माधुरी महिमगां गॊल्तुन्निनुन् भक्तिरं
जिल दिव्यार्चन गूर्चि नेर्चिन क्रियन् श्री कालहस्तीश्वरा! ॥ 50 ॥

एलील न्नुतियिंपवच्चु नुपमोत्प्रेक्षाध्वनिव्यंग्यश
ब्धालंकारविशेषभाषल कलभ्यंबैन नीरूपमुं
जालुंजालुं गवित्वमुल्निलुचुने सत्यंबु वर्णिंचुचो
ची! लज्जिंपरुगाक मादृशकवुल् श्री कालहस्तीश्वरा! ॥ 51 ॥

पालुं बुव्वयुं बॆट्टॆदं गुडुवरा पापन्न रा यन्न ले
लेलॆम्मन्न नरंटिपंड्लुं गॊनि तेलेकुन्न नेनॊल्लनं
टे लालिंपरे तल्लिदंड्रुलपु डट्ले तॆच्चि वात्सल्य ल
क्ष्मीलीलावचनंबुलं गुडुपरा श्री कालहस्तीश्वरा! ॥ 52 ॥

कललंचुन् शकुनंबुलंचु ग्रहयोगं बंचु सामुद्रिकं
बु लटंचुं दॆवुलंचु दिष्ट्मनुचुन् भूतंबुलंचु न्विषा
दुलटंचु न्निमिषार्ध जीवनमुलंचुं ब्रीतिं बुट्टिंचि यी
सिलुगुल् प्राणुलकॆन्नि चेसितिवया श्री कालहस्तीश्वरा! ॥ 53 ॥

तलमींदं गुसुमप्रसाद मलिकस्थानंबुपै भूतियुन्
गलसीमंबुन दंड नासिकतुदन् गंधप्रसारंबु लो
पल नैवेद्यमुं जेर्चु ने मनुजं डाभक्तुंडु नीकॆप्पुडुं
जॆलिकाडै विहरिंचु रौप्यगिरिपै श्री कालहस्तीश्वरा! ॥ 54 ॥

आलुं बिड्डलु मित्रुलुन् हितुलु निष्टर्धंबु लीनेर्तुरे
वेल न्वारि भजिंपं जालिपड काविर्भूत मोदंबुनं
गालंबॆल्ल सुखंबु नीकु निंक भक्तश्रेणि रक्षिंपके
श्रीलॆव्वारिकिं गूडंबॆट्टॆदवया श्री कालहस्तीश्वरा! ॥ 55 ॥

सुलभुल्मूर्खु लनुत्तमोत्तमुल राजुल्गल्गियेवेल न
न्नलंतलबॆट्टिन नी पदाब्धमुलं बायंजाल नेमिच्चिनं
गलधौताचल मेलु टंबुनिधिलों गापुंडु टब्जंबु पैं
जॆलुवॊप्पुन् सुखियिंपं गांचुट सुमी श्री कालहस्तीश्वरा! ॥ 56 ॥

कलधौताद्रियु नस्थिमालिकयु गोगंधर्वमुन् बुन्कयुं
बुलितोलु न्भसितंबुं बांपतॊदवुल् पोकुंडं दोंबुट्लकै
तॊलि नेवारलतोडं बुट्टक कलादुल्गल्गॆ मेलय्यॆना
सिलुवुलूरमुचेसिकॊं टॆऱिंगिये श्री कालहस्तीश्वरा! ॥ 57 ॥

श्रुतुलभ्यासमुचेसि शास्त्रगरिमल् शोधिंचि तत्त्वंबुलन्
मति नूहिंचि शरीर मस्थिरमु ब्रह्मंबॆन्न सत्यंबु गां
चिति मंचुन् सभलन् वृधावचनमु ल्चॆप्पंगने कानि नि
र्जितचित्तस्थिर सौख्यमुल् दॆलियरो श्री कालहस्तीश्वरा! ॥ 58 ॥

गति नीवंचु भजिंचुवार लपवर्गं बॊंदगानेल सं
ततमुं गूटिकिनै चरिंप विनलेदा 'यायु रन्नं प्रय
च्छति' यंचुन्मॊऱवॆट्टगा श्रुतुलु संसारांधकाराभि दू
षितदुर्मार्गुल् गानं गानंबडवो श्री कालहस्तीश्वरा! ॥ 59 ॥

रतिरा जुद्धति मीऱ नॊक्कपरि गोराजाश्वुनि न्नॊत्तं बो
नतं डादर्पकु वेग नॊत्त गवयं बांबोतुनुं दांकि यु
ग्रतं बोराडंगनुन्न युन्नडिमि लेंगल्वोलॆ शोकानल
स्थितिपालै मॊऱपॆट्टुनन् मनुपवे श्री कालहस्तीश्वरा! ॥ 60 ॥

अंता संशयमे शरीरघटनंबंता विचारंबॆ लो
नंता दुःखपरंपरानिवितमॆ मेनंता भयभ्रांतमे
यंतानंतशरीरशोषणमॆ दुर्व्यापारमे देहिकिन्
जिंतन् निन्नुं दलंचि पॊंदरु नरुल् श्री कालहस्तीश्वरा! ॥ 61 ॥

संतोषिंचितिनिं जालुंजालु रतिराजद्वारसौख्यंबुलन्
शांतिन् बॊंदितिं जालुंजालु बहुराजद्वारसौख्यंबुलन्
शांतिं बॊंदॆदं जूपु ब्रह्मपदराजद्वारसौख्यंबु नि
श्चिंतन् शांतुंड नौदु नी करुणचे श्री कालहस्तीश्वरा! ॥ 62 ॥

स्तोत्रं बन्युलं जेयनॊल्लनि व्रतस्थुल्वोलॆ वेसंबुतों
बुत्री पुत्र कलत्र रक्षण कलाबुध्धिन् नृपाला(अ)धमन्
बात्रं बंचु भजिंपंबोदु रितियुन् भाष्यंबॆ यिव्वारिचा
रित्रं बॆन्नंडु मॆच्च नॆंच मदिलो श्री कालहस्तीश्वरा! ॥ 63 ॥

अकलंकस्थिति निल्पि नाड मनु घंटा(आ)रावमुन् बिंदुदी
पकलाश्रेणि विवेकसाधनमुलॊप्पन् बूनि यानंदता
रकदुर्गाटविलो मनोमृगमुगर्वस्फूर्ति वारिंचुवा
रिकिंगा वीडु भवोग्रबंधलतिकल् श्री कालहस्तीश्वरा! ॥ 64 ॥

ऒकयर्धंबु निन्नु ने नडुगंगा नूहिंचि नॆट्लैनं बॊ
म्मु कवित्वंबुलु नाकुं जॆंदनिवि येमो यंटिवा नादुजि
ह्वकु नैसर्गिक कृत्य मिंतिय सुमी प्रार्धिंचुटे कादु को
रिकल न्निन्नुनुगान नाकु वशमा श्री कालहस्तीश्वरा! ॥ 65 ॥

शुकमुल् किंशुकपुष्पमुल् गनि फलस्तोमं बटंचुन्समु
त्सुकतं देरंगं बोवु नच्चट महा दुःखंबु सिद्धिंचुं; ग
र्मकलाभाषलकॆल्लं ब्रापुलगु शास्त्रंबु ल्विलोकिंचुवा
रिकि नित्यत्वमनीष दूरमगुंजू श्री कालहस्तीश्वरा! ॥ 66 ॥

ऒकरिं जंपि पदस्थुलै ब्रतुकं दामॊक्कॊक्क रूहिंतुरे
लॊकॊ तामॆन्नंडुं जावरो तमकुं बोवो संपदल् पुत्रमि
त्रकलत्रादुलतोड नित्य सुखमंदं गंदुरो युन्नवा
रिकि लेदो मृति यॆन्नंडुं गटकट श्री कालहस्तीश्वरा! ॥ 67 ॥

नी कारुण्यमुं गल्गिनट्टि नरुं डेनीचालयंबुल जॊरं
डेकार्पण्यपु माटलाड नरुगं डॆव्वारितो वेषमुल्
गैकोडे मतमुल् भजिंपं डिलनेकष्टप्रकारंबुलन्
जीकाकै चॆडिपोंदु जीवनदशन् श्री कालहस्तीश्वरा! ॥ 68 ॥

ज्ञातुल् द्रोहंबु वांड्रु सेयुकपटेर्यादि क्रियादोषमुल्
मातंड्रान सहिंपरादु प्रतिकर्मंबिंचुके जेयगां
बोते दोसमु गान मानि यतिनै पोंगोरिनन् सर्वदा 
चेतःक्रोधमु मान दॆट्लु नडुतुन् श्री कालहस्तीश्वरा! ॥ 69 ॥

चदुवुल् नेर्चिन पंडिताधमुलु स्वेच्छाभाषणक्रीडलन्
वदरन् संशयभीकराटवुलं द्रोवलप्पि वर्तिंपंगा
मदनक्रोधकिरातुलंदुं गनि भीमप्रौढिचें दांकिनं
जॆदरुं जित्तमु चित्तगिंपंगदवे श्री कालहस्तीश्वरा! ॥ 70 ॥

रोसिं देंटिदि रोंत देंटिदि मनॊ रोगस्थुंडै देहि तां
बूसिंदेंटिदि पूंत लेंटिवि मदा(अ)पूतंबु ली देहमुल्
मूसिंदेंटिदि मूंतलेंटिवि सदामूढत्वमे कानि तां
जेसिंदेंटिदि चेंतलेंटिवि वृधा श्री कालहस्तीश्वरा! ॥ 71 ॥

श्री शैलेशु भजिंतुनो यभवुंगांची नाधु सेविंतुनो
काशीवल्लभुं गॊल्वंबोदुनॊ महा कालेशुं बूजिंतुनो
नाशीलं बणुवैन मेरु वनुचुन् रक्षिंपवे नी कृपा
श्री शृंगारविलासहासमुलचे श्री कालहस्तीश्वरा! ॥ 72 ॥

अयवारै चरियिंपवच्चुं दन पादां(अ)भोजतीर्धंबुलन्
दयतों गॊम्मनवच्चु सेवकुनि यर्धप्राणदेहादुल
न्नियु ना सॊम्मनवच्चुंगानि सिरुलन्निंदिंचि निन्नात्मनि
ष्क्रियतं गानंगरादु पंडितुलकुन् श्री कालहस्तीश्वरा! ॥ 73 ॥

माया(अ) जांडकरंडकोटिं बॊडिगामर्धिंचिरो विक्रमा(अ)
जेयुं गायजुं जंपिरो कपटलक्ष्मी मोहमुं बासिरो
यायुर्दयभुजंगमृत्युवु ननायासंबुनन् गॆल्चिरो
श्रेयोदायक् लौदु रॆट्टु लितरुल् श्री कालहस्तीश्वरा! ॥ 74 ॥

चविगां जूड विनंग मूर्कॊनं दनूसंघर्षणास्वादमॊं
द विनिर्मिंचॆद वेल जंतुवुल नेतत्क्रीडले पातक
व्यवहारंबलु सेयुनेमिटिकि मायाविद्यचे ब्रॊद्दुपु
च्चि विनोदिंपंग दीन नेमि फलमो श्री कालहस्तीश्वरा! ॥ 75 ॥

वॆनुकं जेसिन घोरदुर्दशलु भाविंपंग रोंतय्यॆडुन्
वॆनुकन् मुंदट वच्चु दुर्मरणमुल् वीक्षिंप भीतय्यॆडुन्
ननु नेंजूडग नाविधुललंचियुन् नाके भयं बय्यॆडुं
जॆनकुंजींकटियायॆं गालमुनकुन् श्री कालहस्तीश्वरा! ॥ 76 ॥

परिशीलिंचिति मंत्रतंत्रमुलु चॆप्प न्विंटि सांख्यादियो
ग रहस्यंबुलु वेद शास्त्रमुलु वक्काणिंचितिन् शंकवो
दरयं गुम्मडिकायलोनि यवगिंजंतैन नम्मिचंचि सु
स्थिरविज्ञानमु त्रोवं जॆप्पंगदवे श्री कालहस्तीश्वरा! ॥ 77 ॥

मॊदलं जेसिनवारि धर्ममुलु निर्मूलंबुगां जेसि दु
र्मदुलै यिप्पुडु वारॆ धर्ममु लॊनर्पं दम्मु दैवंबु न
व्वडॆ रानुन्न दुरात्मुलॆल्ल दमत्रोवं बोवरे एल चे
सॆदरो मींदु दलंचिचूड कधमुल् श्री कालहस्तीश्वरा! ॥ 78 ॥

कासंतैन सुखं बॊनर्चुनॊ मनःकामंबु लीडेर्चुनो
वीसंबैननु वॆंटवच्चुनॊ जगद्विख्यातिं गाविंचुनो
दोसंबु ल्बॆडं बॊपुनो वलसिनंदोड्तो मिमुं जूपुनो
छी! संसारदुराश येलुदुपवो श्री कालहस्तीश्वरा! ॥ 79 ॥

ऒकपूंटिंचुक कूड तक्कुवगुने नोर्वंगलें डॆंडको
पक नीडन्वॆदकुं जलिं जडिचि कुंपट्लॆत्तुकोंजूचु वा
नकु निंडिंड्लुनु दूऱु नीतनुवु दीनन्वच्चु सौख्यंबु रो
सि कडासिंपरुगाक मर्त्वुलकट श्री कालहस्तीश्वरा! ॥ 80 ॥

केदारादिसमस्ततीर्धमुलु कोर्मिंजूडं बोनेंटिकिन्
गाडा मुंगिलि वारणासि! कडुपे कैलासशैलंबु मी
पादध्यानमु संभविंचुनपुडे भाविंप नज्ञानल
क्ष्मीदारिद्र्युलु गारॆ लोकु लकटा! श्री कालहस्तीश्वरा! ॥ 81 ॥

तमकॊं बॊप्पं बरांगनाजनपर द्रव्यंबुलन् म्रुच्चिलं
ग महोद्योगमु सेयनॆम्मनमुदॊंगं बट्टि वैराग्यपा
शमुलं जुट्टि बिगिमंचि नीदुचरण स्तंभंजुनं गट्टिवै
चि मुदं बॆप्पुडुं गल्गंजेय गडवे श्री कालहस्तीश्वरा! ॥ 82 ॥

वेधं दिट्टगरादुगानि भुविलो विद्वांसुलंजेय ने
ला धीचातुरिं जेसॆं जेसिन गुलामापाटने पोक क्षु
द्बाधादुल् गलिगिंपनेल यदि कृत्यंबैन दुर्मार्गुलं
जी! धात्रीशुलं जेयनेंटि ककटा! श्री कालहस्तीश्वरा! ॥ 83 ॥

पुडमि न्निन्नॊक बिल्वपत्रमुननें बूजिंचि पुण्यंबुनुं
बडयन्नेरक पॆक्कुदैवमुलकुं बप्पुल् प्रसादंबुलं
गुडुमुल् दोसॆलु सारॆसत्तुलडुकुल् गुग्गिल्लुनुं बेट्टुचुं
जॆडि यॆंदुं गॊऱगाकपोदु रकटा! श्री कालहस्तीश्वरा! ॥ 84 ॥

वित्तज्ञानमु पादु चित्तमु भवावेशंबु रक्षांबुवुल्
मत्तत्वंबु तदंकुरं ऐनृतमुल् माऱाकु लत्यंतदु
द्वृत्तुल् पुव्वुलुं बंड्लु मन्मधमुखा विर्भूतदोषंबुलुं
जित्ताध्युन्नतनिंबभूजमुनकुन् श्री कालहस्तीश्वरा! ॥ 85 ॥

नीपैं गाप्यमु चॆप्पुचुन्न यतंडुन्नीपद्यमुल् व्रासियि
म्मा पाठंमॊनरिंतुनन्न यतंडुन् मंजुप्रबंधंबु नि
ष्टापूर्तिं बठियिंचुचुन्न यतंडुन् सद्बांधवुल् गाक ची
ची! पृष्ठागतबांधवंबु निजमा! श्री कालहस्तीश्वरा! ॥ 86 ॥

संपद्गर्वमुं बाऱंद्रोलि रिपुलन् जंकिंचि याकांक्षलन्
दंपुल्वॆट्टि कलंकमु ल्नऱकि बंधक्लेशदोषंबुलं
जिंपुल्सेसि वयोविलासमुलु संक्षेपिंचि भूतंबुलं
जॆंपल्वेयक निन्नुं गाननगुना श्री कालहस्तीश्वरा! ॥ 87 ॥

राजश्रेणिकि दासुलै सिरुलं गोरं जेरंगा सौख्यमो
यी जन्मंबु तरिंपंजेयगल मिम्मे प्रॊद्दु सेविंचु नि
र्व्याजाचारमु सौख्यमो तॆलियलेरौ मानवु ल्पापरा
जीजातातिमदांधबुद्धु लगुचुन् श्री कालहस्तीश्वरा! ॥ 88 ॥

निन्नं जूडरॊ मॊन्नं जूडरो जनुल् नित्यंबु जावंग ना
पन्नु ल्गन्ननिधान मय्यॆडि धनभ्रांतिन् विसर्जिंपले
कुन्ना रॆन्नंडु निन्नु गंडु रिक मर्त्वुल् गॊल्वरेमो निनुन्
विन्नं बोवक यन्यदैवरतुलन् श्री कालहस्तीश्वरा! ॥ 89 ॥

नन्ने यॆनुंगुतोलुदुप्पटमु बुव्वाकालकूतंबु चे
गिन्ने ब्रह्मकपाल मुग्रमगु भोगे कंठहारंबु मेल्
निन्नीलागुन नुंटयुं दॆलिसियुन् नीपादपद्मंबु चे
र्चॆन् नारयणुं डॆट्लु मानसमुं दा श्री कालहस्तीश्वरा! ॥ 90 ॥

द्वारद्वारमुलंदुं जंचुकिजनव्रातंबु दंडंमुलन्
दोरंत्स्थलि बग्गनं बॊडुचुचुन् दुर्भाषलाड न्मऱिन्
वारिं ब्रार्धनचेसि राजुलकु सेवल्सेयंगांबोरुल
क्ष्मीराज्यंबुनु गोरि नीमरिजनुल् श्री कालहस्तीश्वरा! ॥ 91 ॥

ऊरूरं जनुलॆल्ल बिक्ष मिदरोयुंदं गुहल्गल्गवो
चीरानीकमु वीधुलं दॊरुकरो शीतामृतस्वच्छवाः
पूरं बेरुलं बाऱदो तपसुलंब्रोवंग नीवोपवो
चेरं बोवुदुरेल रागुल जनुल् श्री कालहस्तीश्वरा! ॥ 92 ॥

दय जूडुंडनि गॊंदऱाडुदुरु नित्यंबुन् निनुं गॊल्चुचुन्
नियमं बॆंतो फलंबु नंतियॆकदा नीवीय पिंडॆंतो अं
तियका निप्पटियुं दलंपननु बुद्धिं जूड; नेलब्बुनि
ष्क्रियतन् निन्नु भजिंप किष्टसुखमुल् श्री कालहस्तीश्वरा! ॥ 93 ॥

आरावं बुदयिंचॆं दारकमुग नात्माभ्रवीधिन्महा(अ)
कारोकारमकारयुक्तमगु नोंकाराभिधानंबु चॆ
न्नारुन् विश्व मनंगं दन्महिमचे नानादबिंदुल् सुख
श्री रंजिल्लं गडंगु नीवदॆ सुमी श्री कालहस्तीश्वरा! ॥ 94 ॥

नीभक्तु ल्मदिवेल भंगुल निनुन्सेविंबुचुन् वेडंगा
लोभंबेटिकि वारि कोर्कुलु कृपलुत्वंबुनं दीर्मरा
दा भव्यंबुं दलंचि चूडु परमार्धं बिच्चि पॊम्मन्न नी
श्री भांडरमुलों गॊऱंतपडुना श्री कालहस्तीश्वरा! ॥ 95 ॥

मॊदलन्भक्तुलकिच्चिनांडवुगदा मोक्षंबु नें डेमया
'मुदियंगा मुदियंगं बुट्टु घनमौ मोहंबु लोभंबु' न
न्नदि सत्यंबु कृपं दलंप नॊकवुण्यात्मुंडु निन्नात्म गॊ
ल्चि दिनंबुन् मॊऱवॆट्टंगां गटगटा! श्री कालहस्तीश्वरा! ॥ 96 ॥

कालद्वारकवाटबंधनमु दुष्काल्प्रमाणक्रिया
लोलाजालकचित्रगुप्तमुखव ल्मीकोग्रजिह्वाद्भुत
व्यलव्यालविरोधि मृत्युमुखदंष्ट्रा(अ)हार्य वज्रंबु दि
क्चेलालंकृत! नीदुनाम मरयन् श्री कालहस्तीश्वरा! ॥ 97 ॥

पदिवेललैननु लोककंटकुलचें ब्राप्रिंचु सौख्यंबु ना
मदिकिं बथ्यमु गादु सर्वमुनकुन् मध्यस्थुंडै सत्यदा
नदयादुल् गल राजु नाकॊसंगु मेनव्वानि नी यट्लचू
चि दिनंबुन् मुदमॊंदुदुन् गडपटन् श्री कालहस्तीश्वरा! ॥ 98 ॥

तातल् तल्लियुं दंड्रियुन् मऱियुं बॆद्दल् चावगां जूडरो
भीतिं बॊंदंगनेल चावुनकुंगां बॆंड्लामुबिड्डल् हित
व्रातंबुन् बलविंप जंतुवुलकुन् वालायमैयुंडंगां
जेतोवीधि नरुंडु निन्गॊलुवंडो श्री कालहस्तीश्वरा! ॥ 99 ॥

जातुल् सॆप्पुट सेवसेयुट मृषल् संधिंचु टन्यायवि
ख्यातिं बॊंदुट कॊंडॆकांडवुट हिंसारंभकुंडौट मि
ध्यातात्पर्यमुलाडुटन्नियुं बरद्रव्यंबुनाशिंचि यी
श्री ता नॆन्नियुगंबु लुंडंगलदो श्री कालहस्तीश्वरा! ॥ 100 ॥

चॆडुगुल् कॊंदऱु कूडि चेयंगंबनुल् चीकट्लु दूऱंगं मा
ल्पडितिं गान ग्रहिंपरानि निनु नॊल्लंजालं बॊम्मंचु निल्
वॆलंद्रोचिनं जूरुपट्टुकॊनि ने व्रेलाडुदुं गोर्किं गो
रॆडि यर्धंबुलु नाकु नेल यिडवो श्री कालहस्तीश्वरा! ॥ 101 ॥

भसितोद्धूलनधूसरांगुलु जटाभारोत्तमांगुल् तपो
व्यसनमुल् साधितपंचवर्णरसमुल् वैराग्यवंतुल् नितां
तसुखस्वांतुलु सत्यभाषणलु नुद्यद्रत्नरुद्राक्षरा
जिसमेतुल् तुदनॆव्वरैन गॊलुतुन् श्री कालहस्तीश्वरा! ॥ 102 ॥

जलजश्री गल मंचिनील्लु गलवाचत्रातिलो बापुरे!
वॆलिवाड न्मऱि बांपनिल्लुगलदावेसालुगा नक्कटा!
नलि ना रॆंडु गुणंबु लॆंचि मदिलो नन्नेमि रोयंग नी
चॆलुवंबैन गुणंबु लॆंचुकॊनवे श्री कालहस्तीश्वरा! ॥ 103 ॥

गडियल् रॆंटिकॊ मूंटिको गडियको कादेनि नेंडॆल्लियो
कड नेंडादिकॊ यॆन्नंडो यॆऱुं ग मीकायंबु लीभूमिपैं
बडगा नुन्नवि धर्ममार्गमॊकटिं बाटिंप री मानवुल्
चॆडुगुल् नीपदभक्तियुं दॆलियरो श्री कालहस्तीश्वरा! ॥ 104 ॥

क्षितिलो दॊड्डतुरंगसामजमु लेचित्रम्मु लांदोलिका
ततु ले लॆक्क विलासिनीजनसुवस्रव्रात भूषाकला
पतनूजादिक मेमिदुर्लभमु नी पादम्मु लर्चिंचुचो
जितपंकेरुहपादपद्मयुगला श्री कालहस्तीश्वरा! ॥ 105 ॥

सलिलम्मुल् जुखुकप्रमाण मॊक पुष्मम्मुन् भवन्मौलि नि
श्चलबक्तिप्रपत्तिचे नरुंडु पूजल् सेयंगा धन्युंडौ
निल गंगाजलचंद्रखंडमुल दानिंदुं दुदिं गांचु नी
चॆलुवं बंतयु नी महत्त्व मिदिगा श्री कालहस्तीश्वरा! ॥ 106 ॥

तमनेत्रद्युतिं दामॆ चूड सुखमैतादात्म्यमुन् गूर्पंगा
विमलम्मुल् कमलाभमुल् जितलसद्विद्युल्लतालास्यमुल्
सुमनोबाणजयप्रदम्मुलनुचुन् जूचुन् जनंबूनिहा
रिमृगाक्षीनिवहम्मुकन्नुगवलन् श्री कालहस्तीश्वरा! ॥ 107 ॥

पटवद्रज्जुभुजंगवद्रजतवि भ्रांतिस्फुरच्छुक्तिव
द्घटवच्चंद्रशिलाजपाकुसुमरु क्सांगत्यवत्तंचुवा
क्पटिमल् नेर्तुरु चित्सुखं बनुभविंपन् लेक दुर्मेधनुल्
चिटुकन्नं दलपोयंजूतु रधमुल् श्री कालहस्तीश्वरा! ॥ 108 ॥

निनु निंदिंचिन दक्षुपैं दॆगवॊ वाणीनाधु शासिंपवो
चनुना नी पादपद्मसेवकुलं दुच्छं बाडु दुर्मार्गुलं
बॆनुपन् नीकुनु नीदुभक्तततिकिन् भेदंबु गानंग व
च्चॆनॊ लेकुंडिन नूऱकुंडगलवा श्री कालहस्तीश्वरा! ॥ 109 ॥

करिदैत्युन् बॊरिगॊन्न शूलमु क(रा)रग्र(स्थ)स्तंबु गादो रती
श्वरुनिन् गाल्चिन फाललोचनशिखा वर्गंबु चल्लाऱॆनो
परनिंदापरुलन् वधिंप विदियुन् भाष्यंबॆ वारेमि चे
सिरि नीकुन् बरमोपकार मरयन् श्री कालहस्तीश्वरा! ॥ 110 ॥

दुरमुन् दुर्गमु रायबारमु मऱिन् दॊंगर्ममुन् वैद्यमुन्
नरनाधाश्रय मोडबेरमुनु बॆन्मंत्रंबु सिद्धिंचिनन्
अरयन् दॊड्डफलंबु गल्गुनदिगा काकार्यमे तप्पिनन्
सिरियुं बोवुनु ब्राणहानियु नगुन् श्री कालहस्तीश्वरा! ॥ 111 ॥

तनयुं गांचि धनंबु निंचि दिविजस्थानंबु गट्टिंचि वि
प्रुन कुद्वाहमु जेसि सत्कृतिकिं बात्रुंडै तटाकंबु ने
र्पुनं द्रव्विंचि वनंबु वॆट्टि मननी पोलेडु नीसेवं जे
सिन पुण्यात्मुंडु पोवु लोकमुनकुन् श्री कालहस्तीश्वरा! ॥ 112 ॥

क्षितिनाधोत्तम! सत्कवीश्वरुंड् वच्चॆन् मिम्मुलं जूडंगा
नतंडे मेटि कवित्ववैखरिनि सद्यःकाव्यनिर्मात तत्
प्रतिभ ल्मंचिनि तिट्टुपद्यमुलु चॆप्पुं दातंडैनन् ममुं
ग्रितमे चूचॆनु बॊम्मटंचु रधमुल् श्री कालहस्तीश्वरा! ॥ 113 ॥

नीकुं गानि कवित्व मॆव्वरिकि नेनीनंचु मीदॆत्तितिन्
जेकॊंटिन् बिरुदंबु कंकणमु मुंजें गट्टितिं बट्टितिन्
लोकुल् मॆच्च व्रतंबु नातनुवु कीलुल् नेर्पुलुं गावु छी
छी कालंबुलरीति दप्पॆडु जुमी श्री कालहस्तीश्वरा! ॥ 114 ॥

निच्चल् निन्नु भजिंचि चिन्मयमहा निर्वाणपीठंबु पै
रच्चल्सेयक यार्जवंबु कुजन व्रातंबुचें ग्रांगि भू
भृच्चंडालुरं गॊल्चि वारु दनुं गोपिंमन् बुधुं डार्तुंडै
चिच्चारं जमु रॆल्लं जल्लुकॊनुनो श्री कालहस्तीश्वरा! ॥ 115 ॥

दंतंबु ल्पडनप्पुडे तनुवुनंदारूढि युन्नप्पुडे
कांतासंघमु रोयनप्पुडे जरक्रांतंबु गानप्पुडे
वितल्मेन जरिंचनप्पुडॆ कुरुल्वॆल्लॆल्ल गानप्पुडे
चिंतिंपन्वलॆ नीपदांबुजमुलन् श्री कालहस्तीश्वरा! ॥ 116 ॥

Post a Comment

Support Us with a Small Donation