श्री वेङ्कटेश्वर वज्र कवच स्तोत्रम् | Shree Venkateshwara Vraj Kavach Stotram

मार्कण्डेय उवाच

नारायणं परब्रह्म सर्वकारण कारकं
प्रपद्ये वॆङ्कटेशाख्यां तदेव कवचं मम

सहस्रशीर्षा पुरुषो वेङ्कटेशश्शिरो वतु
प्राणेशः प्राणनिलयः प्राणाण् रक्षतु मे हरिः

आकाशराट् सुतानाथ आत्मानं मे सदावतु
देवदेवोत्तमोपायाद्देहं मे वेङ्कटेश्वरः

सर्वत्र सर्वकालेषु मङ्गाम्बाजानिश्वरः
पालयेन्मां सदा कर्मसाफल्यं नः प्रयच्छतु

य एतद्वज्रकवचमभेद्यं वेङ्कटेशितुः
सायं प्रातः पठेन्नित्यं मृत्युं तरति निर्भयः

इति श्री वॆङ्कटेस्वर वज्रकवचस्तोत्रं सम्पूर्णं ॥

Image source:
'Lord Venkateswara' by Kalyan Kanuri, image compressed, is licensed under CC BY-SA 2.0

Post a Comment

Support Us with a Small Donation