इष्ठोपदेश | Ishta Updesh

यस्य स्वयं स्वाभावाप्ति, रभावे कृत्स्नकर्मण:।
तस्मै संज्ञान-रूपाय नमोऽस्तु परमात्मने ॥ 1॥

योग्योपादानयोगेन, दृषद: स्वर्णता मता।
द्रव्यादिस्वादिसंपत्तावात्मनोऽप्यात्मता मता॥ 2॥

वरं व्रतै: पदं दैवं, नाव्रतैर्वत नारकम्।
छायातपस्थयो र्भेद: प्रतिपालयतोर्महान् ॥ 3॥

यत्र भाव: शिवं दत्ते, द्यौ: कियद्दूरवर्तिनी।
यो नयत्याशु गव्यूतिं क्रोशार्धे किं स सीदति ?॥4

हृषीकज -मनातङ्कं दीर्घ - कालोपलालितम्
नाके नाकौकसां सौख्यं, नाके नाकौकसामिव॥5॥

वासनामात्र-मेवैतत् सुखं दु:खं च देहिनाम्।
तथा ह्युद्वेजयन्त्येते, भोगा रोगा इवापदि॥6॥

मोहेन संवृतं ज्ञानं, स्वभावं लभते न हि।
मत्त: पुमान् पदार्थानां यथा मदन-कोद्रवै:॥7॥

वपुर्गृहं धनं दारा:, पुत्रा मित्राणि शत्रव:।
सर्वथान्यस्वभावानि, मूढ: स्वानि प्रपद्यते॥ 8॥

दिग्देशेभ्य: खगा एत्य, संवसन्ति नगे नगे।
स्वस्वकार्यवशाद्यान्ति, देशे दिक्षु प्रगे प्रगे॥ 9॥

विराधक: कथं हन्त्रे जनाय परिकुप्यति।
त्र्यड्.गुलं पातयन् पद्भ्यां स्वयं दण्डेन पात्यते॥ 10॥

रागद्वेषद्वयीदीर्घ - नेत्राकर्षण- कर्मणा।
अज्ञानात्सुचिरं जीव:, संसाराब्धौ भ्रमत्यसौ ॥11॥

विपद्भवपदावर्ते पदिकेवातिवाह्यते।
यावत्तावद्भवन्त्यन्या: प्रचुरा विपद: पुर: ॥ 12॥

दुरज्र्येनासुरक्ष्येण, नश्वरेण धनादिना।
स्वस्थंमन्यो जन: कोऽपि, ज्वरवानिव सर्पिषा॥ 13॥

विपत्तिमात्मनो मूढ:, परेषामिव नेक्षते।
दह्यमान-मृगाकीर्णवनान्तर - तरुस्थवत्॥ 14॥

आयुर्वृद्धिक्षयोत्कर्ष-, हेतुं कालस्य निर्गमम्।
वाञ्छतां धनिनामिष्टं, जीवितात्सुतरां धनम् ॥ 15॥

त्यागाय श्रेयसे वित्तमवित्त: सञ्चिनोति य:।
स्वशरीरं स पङ्केन, स्नास्यामीति विलिम्पति॥ 16॥

आरम्भे तापकान् प्राप्तावतृप्तिप्रतिपादकान् ।
अन्ते सुदुस्त्यजान् कामान् कामं क: सेवते सुधी:॥17॥

भवन्ति प्राप्य यत्सङ्गमशुचीनि शुचीन्यपि।
स काय: सन्ततापायस्तदर्थं प्रार्थना वृथा ॥18॥

यज्जीवस्योपकाराय, तद्देहस्यापकारकम्।
यद्देहस्योपकाराय, तज्जीवस्यापकारकम् ॥19॥

इतश्चिन्तामणिर्दिव्य इत: पिण्याकखण्डकम् ।
ध्यानेन चेदुभे लभ्ये क्वाद्रियन्तां विवेकिन:॥ 20॥

स्वसंवेदन सुव्यक्तस्तनुमात्रो निरत्यय:।
अत्यन्तसौख्यवानात्मा, लोकालोकविलोकन:॥ 21॥

संयम्य करणग्राममेकाग्रत्वेन चेतस:।
आत्मानमात्मवान् ध्यायेदात्मनैवात्मनि स्थितम्॥22

अज्ञानोपास्तिरज्ञानं, ज्ञानं ज्ञानिसमाश्रय:।
ददाति यत्तु यस्यास्ति, सुप्रसिद्धमिदं वच:॥ 23॥

परीषहाद्यविज्ञानादास्रवस्य निरोधिनी।
जायतेऽध्यात्मयोगेन, कर्मणामाशु निर्जरा॥ 24॥

कटस्य कत्र्ताहमिति, सम्बन्ध: स्याद् द्वयोद्र्वयो:।
ध्यानं ध्येयं यदात्मैव, सम्बन्ध: कीदृशस्तदा॥ 25॥

बध्यते मुच्यते जीव:, सममो निर्मम: क्रमात् ।
तस्मात्सर्वप्रयत्नेन, निर्ममत्वं विचिन्तयेत्॥ 26॥

एकोऽहं निर्मम: शुद्धो, ज्ञानी योगीन्द्रगोचर:।
बाह्या: संयोगजा भावा, मत्त: सर्वेऽपि सर्वथा॥ 27॥

दु:खसंदोहभागित्वं, संयोगादिह देहिनाम्।
त्यजाम्येनं तत: सर्वं, मनोवाक्कायकर्मभि:॥ 28॥

न मे मृत्यु: कुतो भीतिर्न मे व्याधि: कुतो व्यथा।
नाहं बालो न वृद्धोऽहं, न युवैतानि पुद्गले॥ 29॥

भुक्तोज्झिता मुहुर्मोहान्मया सर्वेऽपि पुद्गला:।
उच्छिष्टेष्विव तेष्वद्य, मम विज्ञस्य का स्पृहा॥ 30॥

कर्म कर्म हिताबन्धि, जीवो जीवहितस्पृह:।
स्वस्वप्रभावभूयस्त्वे, स्वार्थं को वा न वाञ्छति॥ 31॥

परोपकृतिमुत्सृज्य, स्वोपकारपरो भव।
उपकुर्वन्परस्याज्ञो, दृश्यमानस्य लोकवत् ॥ 32॥

गुरूपदेशादभ्यासात्संवित्ते: स्वपरान्तरम्।
जानाति य: स जानाति, मोक्षसौख्यं निरन्तरम्॥33

स्वस्मिन् सदभिलाषित्वादभीष्टज्ञापकत्वत:।
स्वयं हितप्रयोक्तृत्वादात्मैव गुरुरात्मन:॥ 34॥

नाज्ञो विज्ञत्वमायाति, विज्ञो नाज्ञत्वमृच्छति।
निमित्तमात्र-मन्यस्तु, गतेर्धर्मास्तिकायवत्॥ 35॥

अभवच्चित्तविक्षेप, एकान्ते तत्त्वसंस्थित:।
अभ्यस्येदभियोगेन, योगी तत्त्वं निजात्मन:॥ 36॥

यथा यथा समायाति, संवित्तौ तत्त्वमुत्तमम्।
तथा तथा न रोचन्ते, विषया: सुलभा अपि॥ 37॥

यथा यथा न रोचन्ते, विषया: सुलभा अपि।
तथा तथा समायाति, संवित्तौ तत्त्वमुत्तमम्॥ 38॥

निशामयति निश्शेषमिन्द्रजालोपमं जगत्।
स्पृहयत्यात्मलाभाय, गत्वान्यत्रानुतप्यते॥ 39॥

इच्छत्येकान्तसंवासं निर्जनं जनितादर:।
निज कार्यवशात्किञ्चिदुक्त्वा विस्मरति द्रुतम्॥ 40॥

ब्रुवन्नपि हि न ब्रूते गच्छन्नपि न गच्छति।
स्थिरीकृतात्मतत्त्वस्तु, पश्यन्नपि न पश्यति॥41॥

किमिदं कीदृशं कस्य, कस्मात्क्वेत्यविशेषयन्।
स्वदेहमपि नावैति योगी योगपरायण:॥ 42॥

यो यत्र निवसन्नास्ते, स तत्र कुरुते रतिम्।
यो यत्र रमते तस्मादन्यत्र स न गच्छति॥ 43॥

अगच्छंस्तद्विशेषाणामनभिज्ञश्च जायते।
अज्ञाततद्विशेषस्तु, बध्यते न विमुच्यते॥ 44॥

पर: परस्ततो दु:खमात्मैवात्मा तत: सुखम्।
अत एव महात्मानस्तन्निमित्तं कृतोद्यमा:॥ 45॥

अविद्वान् पुद्गलद्रव्यं योऽभिनन्दति तस्य तत्।
न जातु जन्तो: सामीप्यं,चतुर्गतिषु मुञ्चति॥46॥

आत्मानुष्ठाननिष्ठस्य, व्यवहारबहि: स्थिते:।
जायते परमानन्द: कश्चिद्योगेन योगिन:॥47॥

आनन्दो निर्दहत्युद्धं कर्मेन्धनमनारतम्।
न चासौ खिद्यते योगी, बहिर्दु:खेष्वचेतन:॥48॥

अविद्याभिदुरं ज्योति:, परं ज्ञानमयं महत्।
तत्प्रष्टव्यं तदेष्टव्यं, तद्द्रष्टव्यं मुमुक्षुभि:॥49॥

जीवोऽन्य: पुद्गलश्चान्य इत्यसौ तत्त्वसंग्रह:।
यदन्यदुच्यते किञ्चित्सोऽस्तु तस्यैव विस्तर:॥ 50॥

इष्टोपदेशमिति सम्यगधीत्य धीमान्,
मानापमानसमतां स्वमताद्वितन्य।

मुक्ताग्रहो विनिवसन् सजने वने वा,
मुक्तिश्रियं निरुपमामुपयाति भव्य:॥ 51॥

Post a Comment

Support Us with a Small Donation