सिद्ध भक्ति (संस्कृत) | Siddha Bhakti (Sanskrit)

स्तोष्ये संज्ञानानि परोक्षप्रत्यक्षभेदभिन्नानि।
लोकालोकविलोक -नलोलितसल्लोकलोचनानि सदा॥१॥

अभिमुखनियमितबोधनमाभिनिबोधिकमनिन्द्रियेन्द्रियजम्।
बह्वाद्यवग्रहादिककृत-षट्त्रिंशत्-त्रिशत-भेदम्॥२॥

विविधद्र्धिबुद्धि-कोष्ठस्फुटबीजपदानुसारिबुद्ध्यधिकं।
संभिन्न-श्रोतृ-तया, सार्धं श्रुत-भाजनं वन्दे॥ ३॥

श्रुतमपि जिनवर-विहितं गणधररचितं द्व्यनेकभेदस्थम्।
अङ्गाङ्ग-बाह्य-भावित-मनन्त-विषयं नमस्यामि॥ ४॥

पर्यायाक्षर-पद-संघात-प्रतिपत्तिकानुयोग -विधीन्।
प्राभृतक-प्राभृतकं प्राभृतकं वस्तु-पूर्वं च॥ ५॥

तेषां समासतोऽपि च विंशतिभेदान् समश्नुवानं तत्।
वन्दे द्वादशधोक्तं गम्भीर-वर-शास्त्र-पद्धत्या॥ ६॥

आचारं सूत्रकृतं स्थानं समवाय-नामधेयं च।
व्याख्या-प्रज्ञप्तिं च ज्ञातृकथोपासकाध्ययने॥ ७॥

वन्देऽन्तकृद्दश-मनुत्तरोपपादिकदशं दशावस्थम्।
प्रश्नव्याकरणं हि विपाकसूत्रं च विनमामि॥ ८॥

परिकर्म च सूत्रं च स्तौमि प्रथमानुयोगपूर्वगते।
साद्र्धं चूलिकयापि च पञ्चविधं दृष्टिवादं च॥ ९॥

पूर्वगतं तु चतुर्दशधोदित-मुत्पादपूर्व-माद्यमहम्।
आग्रायणीय-मीडे पुरु-वीर्यानुप्रवादं च॥ १०॥

संततमहमभिवन्दे तथास्ति-नास्ति प्रवादपूर्वं च।
ज्ञानप्रवाद-सत्यप्रवाद-मात्मप्रवादं च॥ ११॥

कर्मप्रवाद-मीडेऽथ प्रत्याख्यान-नामधेयं च।
दशमं विद्याधारं पृथुविद्यानुप्रवादं च॥ १२॥

कल्याणनामधेयं प्राणावायं क्रियाविशालं च।
अथ लोकबिन्दुसारं वन्दे लोकाग्रसारपदम्॥ १३॥

दश च चतुर्दश चाष्टावष्टादश च द्वयोद्र्विषट्कं च।
षोडश च विंशतिं च त्रिंशतमपि पञ्चदश च तथा॥१४॥

वस्तूनि दश दशान्येष्वनुपूर्वं भाषितानि पूर्वाणाम्।
प्रतिवस्तु प्राभृतकानि विंशतिं विंशतिं नौमि॥१५॥

पूर्वान्तं ह्यपरान्तं ध्रुव-मध्रुव-च्यवन-लब्धि-नामानि।
अध्रुव-सम्प्रणिधिं चाप्यर्थं भौमावयाद्यं च॥ १६॥

सर्वार्थकल्पनीयं ज्ञानमतीतं त्वनागतं कालम्।
सिद्धि-मुपाध्यं च तथा चतुर्दशवस्तूनि द्वितीयस्य॥ १७॥

पञ्चमवस्तु-चतुर्थ - प्राभृतकस्यानुयोगनामानि।
कृतिवेदने तथैव स्पर्शनकर्मप्रकृतिमेव ॥१८॥

बन्धन - निबन्धन - प्रक्रमानुपक्रम - मथाभ्युदय - मोक्षौ।
संक्रमलेश्ये च तथा लेश्याया: कर्मपरिणामौ॥ १९॥

सात-मसातं दीर्घं, ह्रस्वं भवधारणीय-सञ्ज्ञं च।
पुरुपुद्गलात्मनाम च, निधत्तमनिधत्तमभिनौमि॥ २०॥

सनिकाचितमनिकाचितमथकर्मस्थितिकपश्चिमस्कन्धौ।
अल्पबहुत्वं च यजे तद्द्वाराणां चतुर्विंशम्॥ २१॥

कोटीनां द्वादशशतमष्टापञ्चाशतं सहस्राणाम्।
लक्षत्र्यशीतिमेव च, पञ्च च वन्दे श्रुतपदानि॥ २२॥

षोडशशतं चतुस्त्रिंशत् कोटीनां त्र्यशीति-लक्षाणि।
शतसंख्याष्टासप्तति-, मष्टाशीतिं च पदवर्णान्॥ २३॥

सामायिकं चतुर्विंशति-स्तवं वन्दना प्रतिक्रमणम्।
वैनयिकं कृतिकर्म च, पृथुदशवैकालिकं च तथा॥ २४॥

वर-मुत्तराध्ययन-मपि, कल्पव्यवहार-मेव-मभिवन्दे।
कल्पाकल्पं स्तौमि, महाकल्पं पुण्डरीकं च॥ २५॥

परिपाट्या प्रणिपतितोऽस्म्यहं महापुण्डरीकनामैव।
निपुणान्यशीतिकं च, प्रकीर्णकान्यङ्ग-बाह्यानि॥ २६॥

पुद्गल-मर्यादोक्तं, प्रत्यक्षं सप्रभेद-मवधिं च।
देशावधि-परमावधि-सर्वावधि-भेद-मभिवन्दे॥ २७॥

परमनसि स्थितमर्थं, मनसा परिविद्यमन्त्रिमहितगुणम्।
ऋजुविपुलमतिविकल्पं स्तौमि मन:पर्ययज्ञानम्॥ २८॥

क्षायिकमनन्तमेकं, त्रिकाल-सर्वार्थ-युगपदवभासम्।
सकल-सुख-धाम सततं, वन्देऽहं केवलज्ञानम्॥ २९॥

एवमभिष्टुवतो मे ज्ञानानि समस्त-लोक-चक्षूंषि।
लघु भवताञ्ज्ञानद्र्धिज्र्ञानफलं सौख्य-मच्यवनम्॥ ३०॥

अंचलिका
इच्छामि भंते ! सुदभत्ति-काउस्सग्गो कओ तस्सा-लोचेउं, अंगोवंग-पइण्णए-पाहुडय-परियम्म-सुत्त-पढमाणुओग-पुव्वगय-चूलिया चेव सुत्तत्थय-थुइ-धम्मकहाइयं णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि,दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरणं, जिणगुण-संपत्ति होउ मज्झं।

Post a Comment

Support Us with a Small Donation