श्री राम आपदुद्धारक स्तोत्रम | Shree Ram Apaduddharaka Stotram

आपदामपहर्तारं दातारं सर्वसम्पदाम्
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् (1)

आर्तानां आर्तिहंतारं भीतानां भीति नाशनम्
द्विषतां कालदंडं तम् रामचन्द्रं नमांयहम् (2)

नम: कोदण्ड हस्ताय सन्धीक्रुत शराय च
दण्डिताखिल दैत्याय रामायापन्निवरिणे (3)

अपन्ना जन रक्षैक दीक्षायामित तेजसे
नमोऽस्तु विष्णवे तुभ्यं रामायापन्निवरिणे (4)

पदाम्भोज रजस्स्पर्श पवित्रमुनि योशिते
नमोऽस्तु सीतापतये रामायापन्निवरिणे (5)

दानवेन्द्र महामत्त जगपच्चास्य रूपिणे
नमोऽस्तु रघुनाथाय रामायापन्निवरिणे (6)

महिजा कुचसंलग्रकुङ्कुमारुण वक्षसे
नम: कल्याणरूपाय रामायापन्निवरिणे (7)

पद्म सम्भव भूतेश मुनिसंस्तुत कीर्तये
नमो मार्ताण्ड वम्श्याय रामायापन्निवरिणे (8)

हरत्यार्तिं च लोकानां यो वा मधुनिषूदन
नमोऽस्तु हरये तुभ्यं रामायापन्निवरिणे (9)

तापकारण संसार गज सिंह स्वरूपिणे
नमो वेदान्त वेधाय रामायापन्निवरिणे (10)

रङ्ग तरङ्ग जलाधि गर्व ह्रुच्छर धारिणे
नम: प्रताप रूपाय रामायापन्निवरिणे (11)

दारोपहित चन्द्रावतं सध्या तस्व मूर्तये
नम: सत्यस्वरूपाय रामायापन्निवरिणे (12)

तारा नायक सङ्काश वदनाय महौजसे
नमोऽस्तु ताटकाहन्त्रे रामायापन्निवरिणे (13)

रम्य सानुल सच्चित्रकूटाक्ष मविहारिणे
नम सौमित्रि सेव्याय रामायापन्निवरिणे (14)

सर्व देव हिता सक्त दशानन विनाशिने
नमोऽस्तु दु:ख ध्वम्शाय रामायापन्निवरिणे (15)

रत्न सानु निवासैक वन्ध्या पदाम्बुजाय च
नमस्त्रैलोक्य नाथाय रामायापन्निवरिणे (16)

संसार बन्ध मोक्षैक हेतुधाम प्रकाशिने
नम: कलुष संहर्त्रे रामायापन्निवरिणे (17)

पवनासुग संङ्क्षिप्त मारीचादि सुरारये
नमो मख परिताते रामायापन्निवरिणे (18)

दाम्बि केतर भक्तौ घमहदान्द दायिने
नम: कमल नेत्राय रामायापन्निवरिणे (19)

लोकत्रयोद्वेगकर कुम्भकर्ण सिरस्छिदे
नमो नीरद देहाय रामायापन्निवरिणे (20)

काकसुरैक नयन हरल्लीला सत्र धारिणे
नमो भक्त्यैक वेद्याय रामायापन्निवरिणे (21)

भिक्षु रूप समाक्रान्त बलिसर्वैक सम्पदे
नमो वामन रूपाय रामायापन्निवरिणे (22)

राजीव नेत्र सुस्पम्द रुचिरङ्ग सुरोचिषे
नम: कैवल्यनिधये रामायापन्निवरिणे (23)

मन्द मारुत संवीत मन्दार द्ध्रुम्वासिने
नम: पल्लव पादाय रामायापन्निवरिणे (24)

श्रीकण्ठ चापदलन धुरीण बल बाहवे
नम: सीतानुषक्ताय रामायापन्निवरिणे (25)

राजराज सुह्रुधोषार्चित मङ्गल मूर्तये
नम: इक्षवाकु वम्श्याय रामायापन्निवरिणे (26)

मञ्जुला दर्श विप्रेक्षणोत्सुकैक विलासिने
नम: पालित भक्ताय रामायापन्निवरिणे (27)

भूरि भूधर कोदण्डमूर्ति ध्येय स्वरूपिने
नमोऽस्तु तेजोनिधये रामायापन्निवरिणे (28)

योगीन्द्र ह्रुत्सरोजत मधुपाय महात्मने
नमो राजादि राजाय रामायापन्निवरिणे (29)

भू वराह स्वरूपाय नमो भूरिप्रदायिने
नमो हिरण्यगर्भाय रामायापन्निवरिणे (30)

योषाञ्जलि विनिर्मुक्त लाञ्जित वपौष्मते
नम: सौन्दर्य निधये रामायापन्निवरिणे (31)

नखकोटि विनिर्भिन्न दैत्याधिपति वक्षसे
नमो न्रुसिंह रूपाय रामायापन्निवरिणे (32)

माया मानुष देहाय वेदोध्दारण हेतवे
नमोऽस्तु मत्स्य रूपाय रामायापन्निवरिणे (33)

मितिशून्य महादिव्य महिम्ने मानितात्मने
नमो ब्रह्मरूपाय रामायापन्निवरिणे (34)

अहङ्कारे तर जन स्वान्त सौध विहारिणे
नमोऽस्तु चित्स्वरूपाय रामायापन्निवरिणे (35)

सीता लक्ष्मण संशोभि पार्स्वाय परमात्मने
नम: पट्टभिशिक्ताय रामायापन्निवरिणे (36)

अग्रत: प्रुष्ट तश्चैव पार्श्वतश्च महाबलौ
अकर्णपूर्ण धन्वानौ रक्षेतां रामलक्ष्मणौ (37)

सन्नध्द: कवची कड्गी चाप बाण धरो युवा
तिष्टन्ममाग्रतो नित्यं राम: पातु सलक्ष्मण: (38)

फलश्रुति

इमं स्तवं भगवत: पठेद्य: प्रीतमानस: (39)
प्रभाते वा प्रदोषे रामस्य परमात्मनः

स तु तीर्त्वा भवाम्बोधि मापद स्सकलानपि
राम सायुज्य माप्नोति देव देव प्रसदत: (40)

कारा ग्रुहादि बाधासु सम्प्राप्ते बहुसङ्गटे
आपन्निवारक स्तोत्रम् पठेद्यस्तु यथाविदि: (41)

सम्योज्यानुष्टुभं मन्त्र मनुस्लोकं स्मरन्विभुम्
सप्ताहात्सर्व बाधाभ्यो मुच्यते नात्र संशय: (42)

द्वात्रिंश: द्वार जपत प्रत्यहं तु ध्रुढव्रत:
वैशाके भानुमालोक्य प्रत्यहं शत सङ्ख्य्या (43)

धनवान् धनद प्रख्यासा भवेन्नात्र संशय:
बहूनात्र किमुक्तेन यं यं कामयते नर: (44)

तं तं कामवाप्नोति स्तोत्रेणानेन मानवः
यन्त्र पूजा विधानेन जपहोमादि तर्पणै: (45)

यस्तु कुर्वीत सहसा सर्वान्कामानवाप्नुयात्
इह लोके सुखी भूत्वा परे मुक्तो भविष्यति (46)

Image Source:

'Rama exiled to Forest' by Tej Kumar Book Depo, is licensed under CC0 1.0

Post a Comment

Support Us with a Small Donation