श्री गणेश पञ्चरत्नम् | Shree Ganesh Panchratnam

मुदा करात्त मोदकं सदा विमुक्ति साधकं
कला धरा वतंसकं विलासि लोक रक्षकम्
अनाय कैक नायकं विनाशि तेभदैत्यकं
नताशु भाशु नाशकं नमामि तं विनायकम् (1)

नतेतराति भीकरं नवोदितार्क भास्वरं
नमत्सुरारि निर्जरं नताधिकाप दुद्धरम्
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम् (2)

समस्त लोक शंकरं निरस्त दैत्य कुञ्जरं
दरेतरो दरं वरं वरेभ वक्त्रमक्षरम्
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् (3)

अकिंच नार्ति मार्जनं चिरन्तनोक्ति भाजनं
पुरारि पूर्व नन्दनं सुरारि गर्व चर्वणम्
प्रपञ्च नाश भीषणं धनंजयादि भूषणम्
कपोल दान वारणं भजे पुराण वारणम् (4)

नितान्त कान्त दन्त कान्ति मन्त कान्त कात्मजं
अचिन्त्य रूप मन्त हीन मन्त राय कृन्तनम्
हृदन्तरे निरन्तरं वसन्त मेव योगिनां
तमे कदन्त मेव तं विचिन्त यामि सन्ततम् (5)

महा गणेश पञ्चरत्न मादरेण योन्वहं
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम्
अरोगताम दोषतां सुसाहितीं सुपुत्रतां
समाहितायुरष्टभूति मभ्युपैति सोऽचिरात्

इति श्री गणेश पञ्चरत्नम् सम्पूर्णम्। 

Post a Comment

Support Us with a Small Donation