पञ्च महागुरु (संस्कृत) | Panch MahaGuru in Sanskrit

पञ्च महागुरु के २ वर्णनों के बारे में मुझे पता है। दोनों ही वर्णन संस्कृत में है और दोनों ही वर्णनों को मैंने आपके समक्ष प्रस्तुत किया है।

पञ्च महागुरु वर्णन १

मणुयणाइंद - सुर-धरिय-छत्तत्तया,
पंचकल्लाण - सोक्खावली-पत्तया।
दंसणं णाण झाणं अणंतं बलं,
ते जिणा दिंतु अम्हं वरं मंगलं॥

जेहिं झाणग्गि-बाणेहिं अइ-दड्ढयं,
जम्म-जर-मरण-णयरत्तयं दड्ढयं,
जेहिं पत्तं सिवं सासयं ठाणयं,
ते महं दिंतु सिद्धा वरं णाणयं॥

पंचहाचार - पंचग्गि - संसाहया,
बारसंगाइ - सुअ - जलहि-अवगाहया।
मोक्ख-लच्छी महंती महंते सया,
सूरिणो दिंतु मोक्खंगया संगया॥

घोर - संसार - भीमाडवी - काणणे,
तिक्ख-वियरालणह-पाव-पंचाणणे।
ण-मग्गाण जीवाण पहदेसिया,
वंदिमो ते उवज्झाय अम्हे सया॥

उग्ग-तव-चरण-करणेहिं झीणं गया,
धम्म-वर-झाण-सुक्केक्क-झाणं गया।
णिब्भरं तव सिरीए समालिंगया,
साहवो ते महं मोक्ख-पह-मग्गया॥

एण थोत्तेण जो पंचगुरु वंदए,
गुरुय-संसार-घण-वेल्लि सो छिंदए।
लहइ सो सिद्धि-सोक्खाइं बहुमाणणं,
कुणइ कम्मिंधणं पुंज-पज्जालणं॥

अरुहा सिद्धा-इरिया उवज्झाया साहु-पंचपरमेी।
एयाण-णमोयारा भवे भवे मम सुहं दिंतु॥

अञ्चलिका
इच्छामि भंते! पंचमहागुरुभत्तिं काउस्सग्गो कओ, तस्सालोचेउं, अ-महा-पाडिहेर-संजुत्ताणं अरिहंताणं, अ-गुण-संपण्णाणं उड्ढ-लोय-मत्थयम्मि पइियाणं सिद्धाणं, अ-पवयण-माउ-संजुत्ताणं आयरियाणं, आयारादि-सुद-णाणोवदेसयाणं, उवज्झायाणं, ति-रयण-गुण-पालणरयाणं सव्वसाहूणं, णिच्चकालं, अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइ-गमणं, समाहि-मरणं, जिण-गुण-संपत्ति होदु मज्झं।

पञ्च महागुरु वर्णन २

श्रीमदमरेन्द्र-मुकुट-प्रघटित-मणि-किरणवारि-धाराभि:।
प्रक्षालितपद-युगलान्, प्रणमामि जिनेश्वरान् भक्त्या॥ १॥

अष्टगुणै:समुपेतान्, प्रणष्ट-दुष्टाष्टकर्म-रिपुसमितीन्।
सिद्धान् सततमनन्तान्, नमस्करोमीष्ट तुष्टि संसिद्धयै॥ २॥

साचारश्रुतजलधीन्-,प्रतीर्यशुद्धोरुचरण-निरतानाम्।
आचार्याणां पदयुग-, कमलानि दधे शिरसि मेऽहम्॥ ३॥

मिथ्या - वादि - मद्रोग्र-ध्वान्त-प्रध्वंसि-वचन-संदर्भान्।
उपदेशकान् प्रपद्ये, मम दुरितारि-प्रणाशाय॥ ४॥

सम्यग्दर्शन - दीप - प्रकाशका - मेय-बोध-सम्भूता:।
भूरि-चरित्र-पताकास्, ते साधु-गणास्तु मां पान्तु॥ ५॥

जिन-सिद्ध-सूरि-देशक-,साधु-वरानमल गुण गणोपेतान्।
पञ्चनमस्कारपदैस् त्रिसन्ध्य-मभिनौमि मोक्षलाभाय॥ ६॥

एष पञ्चनमस्कार:, सर्व-पापप्रणाशन:।
मङ्गलानां च सर्वेषां, प्रथमं मंगलं भवेत् ॥७॥

अर्हत्सिद्धाचार्यो-पाध्याया: सर्वसाधव:।
कुर्वन्तु मङ्गला: सर्वे, निर्वाण-परमश्रियम् ॥ ८॥

सर्वान् जिनेन्द्र चन्द्रान्, सिद्धानाचार्य पाठकान् साधून्।
रत्नत्रयं च वन्दे रत्नत्रय-सिद्धये भक्त्या ॥ ९॥

पान्तु श्रीपाद-पद्मानि पञ्चानां परमेष्ठिनाम्।
लालितानि सुराधीश, चूडामणि मरीचिभि:॥ १०॥

प्रातिहार्यैर्जिनान् सिद्धान्, गुणै: सूरीन् स्वमातृभि:।
पाठकान् विनयै: साधून्, योगाङ्गै-रष्टभि: स्तुवे॥ ११॥

अंचलिका
इच्छामि भंते! पंचमहागुरु-भत्ति-काउस्सग्गो कओ तस्सालोचेउं , अट्ठ-महा-पाडिहेर-संजुत्ताणं अरहंताणं, अट्ठ-गुण-संपण्णाणं, उड्ढलोय मत्थयम्मि पइट्ठियाणं सिद्धाणं, अट्ठ-पवयण-माउया संजुत्ताणं आयरियाणं आयारादि सुदणाणोवदेसयाणं उवज्झायाणं, ति-रयण-गुण पालणरदाणं सव्वसाहूणं, णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो,सुगइ-गमणं, समाहि-मरणं, जिण-गुणसंपत्ति होउ मज्झं।

Post a Comment

Support Us with a Small Donation