निर्वाण भक्ति (संस्कृत) | Nirvan Bhakti in Sanskrit

विबुधपति-खगपति-नरपति-धनदोरग-भूतयक्षपतिमहितम्।
अतुलसुख-विमलनिरुपम-शिवमचलमनामयं हि संप्राप्तम्॥१॥

कल्याणै: - संस्तोष्ये पञ्चभिरनघं त्रिलोक परमगुरुम्।
भव्यजनतुष्टि-जननैर्दुरवापै: सन्मतिं भक्त्या॥ २॥

आषाढसुसितषष्ठ्यां हस्तोत्तरमध्यमाश्रिते शशिनि।
आयात: स्वर्गसुखं भुक्त्वा पुष्पोत्तराधीश:॥ ३॥

सिद्धार्थनृपतितनयो भारतवास्ये विदेहकुण्डपुरे।
देव्यां प्रियकारिण्यां सुस्वप्नान् संप्रदश्र्य विभु:॥ ४॥

चैत्रसितपक्षफाल्गुनि-शशाङ्कयोगे दिने त्रयोदश्याम्।
जज्ञे स्वोच्चस्थेषु ग्रहेषु सौम्येषु शुभलग्ने॥ ५॥

हस्ताश्रिते शशाङ्के चैत्र ज्योत्स्ने चतुर्दशी दिवसे।
पूर्वाण्हे रत्नघटैर्विबुधेन्द्राश्चक्रुरभिषेकम्॥ ६॥

भुक्त्वा कुमारकाले त्रिंशद्वर्षाण्यनन्त गुणराशि:।
अमरोपनीतभोगान् सहसाभिनिबोधितोऽन्येद्यु:॥ ७॥

नानाविधरूपचितां विचित्रकूटोच्छ्रितां मणिविभूषाम्।
चन्द्रप्रभाख्यशिविकामारुह्य पुराद्विनि:क्रान्त:॥ ८॥

मार्गशिरकृष्णदशमी-हस्तोत्तर मध्यमाश्रिते सोमे।
षष्ठेन त्वपराण्हे भक्तेन जिन: प्रवव्राज॥ ९॥

ग्रामपुरखेट कर्वट-मटंब घोषाकरान्प्रविजहार।
उग्रैस्तपो-विधानैर्-द्वादश-वर्षाण्यमर पूज्य:॥ १०॥

ऋजु-कूलायास्तीरे शालद्रुम संश्रिते शिलापट्टे।
अपराण्हे षष्ठेनास्थितस्य खलु जृंभिकाग्रामे॥ ११॥

वैशाखसित-दशम्यां हस्तोत्तर-मध्यमाश्रिते चन्द्रे।
क्षपक-श्रेण्यारूढ-स्योत्पन्नं केवलज्ञानम् ॥१२॥

अथ भगवान् संप्रापद्-दिव्यं वैभारपर्वतं रम्यम् ।
चातुर्वण्र्य सुसङ्घस्तत्राभूद् गौतम-प्रभृति:॥ १३॥

छत्राशोकौ घोषं सिंहासन दुंदुभी कुसुमवृष्टिम्।
वरचामर भामण्डल-दिव्यान्यन्यानि चावापत्॥ १४॥

दशविधमनगाराणा-मेकादशधोत्तरं तथा धर्मम्।
देशयमानो व्यवहरंस्-त्रिंशद्वर्षाण्यथ जिनेन्द्र:॥ १५॥

पद्मवनदीर्घिकाकुल-विविध द्रुमखण्ड मण्डिते रम्ये।
पावानगरोद्याने व्युत्सर्गेण स्थित: स मुनि:॥ १६॥

कार्तिककृष्ण - स्यान्ते स्वातावृक्षे निहत्यकर्मरज:।
अवशेषं संप्रापद्व्यजरामरमक्षयं सौख्यम्॥ १७॥

परिनिर्वृतं जिनेन्द्रं ज्ञात्वा विबुधाह्यथाशु चागम्य।
देवतरुरक्तचन्दन - कालागुरु - सुरभिगोशीर्षै:॥ १८॥

अग्नीन्द्राज्जिनदेहं मुकुटानलसुरभि-धूपवरमाल्यै:।
अभ्यच्र्य गणधरानपि गतादिवं खं च वनभवने॥ १९॥

इत्येवं भगवति वर्धमान चन्द्रे,
य: स्तोत्रं पठति सुसन्ध्ययो-द्र्वयोर्हि।
सोऽनन्तं परम-सुखं नृदेव-लोके,
भुक्त्वान्ते शिव-पदमक्षयं प्रयाति॥ २०॥

यत्रार्हतां गणभृतां श्रुत-पारगाणां,
निर्वाण-भूमि-रिह भारतवर्ष-जानाम्।
तामद्य शुद्ध-मनसा क्रियया वचोभि:
संस्तोतु-मुद्यतमति: परिणौमि भक्त्या॥ २१॥

कैलाशशैल-शिखरे परि-निर्वृतोऽसौ,
शैले-शिभाव-मुपपद्य वृषो महात्मा।
चम्पापुरे च वसुपूज्य-सुत: सुधीमान्,
सिद्धिं परामुपगतो गतरागबन्ध:॥ २२॥

यत्प्राथ्र्यते शिवमयं विबुधेश्वराद्यै:,
पाखण्डिभिश्च परमार्थ-गवेष-शीलै:।
नष्टाष्ट कर्म समये तदरिष्टनेमि:,
संप्राप्तवान् क्षितिधरे वृहदूर्जयन्ते॥ २३॥

पावापुरस्य बहिरुन्नत भूमि-देशे,
पद्मोत्पला-कुलवतां सरसां हि मध्ये।
श्रीवद्र्धमान जिनदेव इति प्रतीतो,
निर्वाणमाप भगवान्प्रविधूतपाप्मा॥ २४॥

शेषास्तु ते जिनवरा जित-मोह-मल्ला,
ज्ञानार्क भूरि किरणै-रवभास्य लोकान्।
स्थानं परं निरव-धारित सौख्यनिष्ठं,
सम्मेदपर्वततले समवापुरीशा:॥ २५॥

आद्यश्चतु - र्दश-दिनै-र्विनिवृत्तयोग:,
षष्ठेन निष्ठित-कृतिर्जिन वद्र्धमान:।
शेषाविधूत घनकर्म निबद्धपाशा:,
मासेन ते यतिवरास्त्वभवन्वियोगा:॥ २६॥

माल्यानि वाक्स्तुतिमयै: कुसुमै: सुदृब्धा-
न्यादाय मानस-करै-रभित: किरन्त:।
पर्येम आदृति-युता भगवन् निषद्या:,
संप्रार्थिता वयमिमे परमां गतिं ता:॥ २७॥

शत्रुञ्जये नगवरे दमितारि-पक्षा:,
पण्डो: सुता: परम-निर्वृति-मभ्युपेता:।
तुंग्यां तु सङ्गरहितो बलभद्रनामा,
नद्यास्तटे जितरिपुश्च सुवर्णभद्र:॥ २८॥

द्रोणीमति प्रबल-कुण्डल मेंढ्रके च,
वैभार-पर्वत-तले वर-सिद्धकूटे।
ऋष्यद्रिके च विपुलाद्रि-बलाहके च,
विन्ध्ये च पोदनपुरे वृष-दीपके च॥ २९॥

सह्याचले च हिमवत्यपि सुप्रतिष्ठे,
दण्डात्मके गजपथे पृथु-सार-यष्टौ।
ये साधवो हतमला: सुगतिं प्रयाता:,
स्थानानि तानि जगति प्रथितान्यभूवन्॥ ३०॥

इक्षोर्विकार रसपृक्त गुणेन लोके,
पिष्टोऽधिकां मधुरता-मुपयाति यद्वत्।
तद्वच्च पुण्यपुरुषै रुषितानि नित्यं,
स्थानानि तानि जगतामिह पावनानि॥ ३१॥

इत्यर्हतां शमवतां च महामुनीनां,
प्रोक्ता मयात्र परिनिर्वृति-भूमिदेशा:।
ते मे जिना जितभया मुनयश्च शान्ता:,
दिश्यासुराशु सुगतिं निरवद्यसौख्याम्॥ ३२॥

क्षेपक श्लोकानि
कैलाशाद्रौ मुनीन्द्र: पुरुरपदुरितो मुक्तिमाप प्रणूत:।
चंपायां वासुपूज्यस्-त्रिदशपतिनुतो नेमिरप्यूर्जयंते॥१॥

पावायां वर्धमानस् त्रिभुवन-गुरवो विंशतिस्तीर्थनाथा:।
सम्मेदाग्रे-प्रजग्मुर्ददतु विनमतां निवृतिं नो जिनेन्द्रा:॥२॥

गौर्गजोश्च: कपि: कोक: सरोज: स्वस्तिक: शशी।
मकर: श्रीयुतो वृक्षो गण्डो महिष-सूकरौ॥३॥

सेधा-वज्र-मृगच्छागा: पाठीन: कलशस्तथा।
कच्छपश्चोत्पलं शङ्खो नाग-राजश्च केसरी॥४॥

शान्ति-कुन्थवर-कौरव्या यादवौ नेमि-सुव्रतौ।
उग्रनाथौ पाश्र्ववीरौ शेषा इक्ष्वाकुवंशजा:॥५॥

अंचलिका
इच्छामि भंते! परिणिव्वाणभत्ति काउसग्गो कओ तस्सालो चेउं, इमम्मि, अवसप्पिणीए चउत्थ समयस्स पच्छिमे भाए, आउट्ठमासहीणे वासचउक्कम्मि सेसकालम्मि, पावाए णयरीए कत्तिय मासस्स किण्ह चउदसिए रत्तीए सादीए, णक्खत्ते, पच्चूसे, भयवदो महदि महावीरो वड्ढमाणो सिद्धिं गदो, तिसुवि लोएसु, भवणवासिय-वाणविंतर जोयिसिय कप्पवा-सियत्ति चउव्विहा देवा सपरिवारा दिव्वेण ण्हाणेण, दिव्वेण गंधेण, दिव्वेण अक्खेण, दिव्वेण पुफ्फेण, दिव्वेण चुण्णेण, दिव्वेण दीवेण, दिव्वेण धूवेण, दिव्वेण वासेण, णिच्चकालं अच्चंति, पुजंति, वंदंति, णमंसंति परिणिव्वाण महाकल्लाण पुज्जं करंति। अहमवि इह संतो तत्थ संताइं णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइ-गमणं, समाहि-मरणं, जिणगुणसम्पत्ति होउ-मज्झं।

Post a Comment

Support Us with a Small Donation