श्री काल भैरव स्तोत्र | Shree Kaal Bhairav Stotra

वर्णन १ (Version 1 - Namo Bhairavdevay Nityayanand):

नमो भैरवदेवाय नित्यायानंद मूर्तये । 
विधिशास्त्रांत मार्गाय वेदशास्त्रार्थ दर्शिने ॥ १ ॥ 

दिगंबराय कालाय नम: खट्वांग धारिणे । 
विभूतिविल सद्भाल नेत्रायार्धेंदुमोलिने ॥ २ ॥ 

कुमारप्रभवे तुभ्यं बटुकाय महात्मने । 
नमोsचिंत्य प्रभावाय त्रिशूलायुधधारिणे ॥ ३ ॥ 

नमः खड्गमहाधार ह्रतत्रैलोक्य भितये । 
पुरितविश्र्व विश्र्वाय विश्र्वपालायते नमः ॥ ४ ॥ 

भुतावासाय भूताय भूतानां पतये नमः । 
अष्टमूर्ते नमस्तुभ्यं कालकालायते नमः ॥ ५ ॥ 

कंकाला याति घोराय क्षेत्रपालाय कामिने । 
कलाकाष्ठादिरुपाय कालाय क्षेत्र वासीने ॥ ६ ॥ 

नमः क्षत्रजित तुभ्यं विराजे ज्ञानशालिने । 
विधानां गुरवे तुभ्यं निधीनांपतये नमः ॥ ७ ॥ 

नमः प्रपंच दोर्दंड दैत्यदर्प विनाशिने । 
निज भक्तजनोद्दाम हर्ष प्रवर दायिने ॥ ८ ॥ 

नमो दंभारिमुख्याय नामैश्र्वर्याष्ट दायिने । 
अनंत दुःख संसार पारावारांत दर्शने ॥ ९ ॥ 

 नमो दंभाय मोहाय द्वेषायोच्चोटकारिणे । 
वशंकराय राजन्य मौलिन्यस्य निजांघ्रये ॥ १० ॥ 

नमो भक्तापदा हंत्रे स्मृतिमात्रार्थ दर्शिने । 
आनंदमूर्तये तुभ्यं स्मशान निलयायते ॥ ११ ॥ 

वेताळभूत कुश्मांड ग्रहसेवा विलासिने । 
दिगंबराय महते पिशाचाकृति शालिने ॥ १२ ॥ 

नमो ब्रह्मादिभिर्वंद्द पदरेणु वरायुषे । 
ब्रह्मादि ग्रास दक्षाय निःफलाय नमो नमः ॥ १३ ॥ 

नमः काशीनिवासाय नमो दंडकवासिने । 
नमोsनंत प्रबोधाय भैरवाय नमो नमः ॥ १४ ॥ 

श्री कालभैरव स्तोत्र संपूर्णम् ॥ 
श्री कालभैरवार्पणंsस्तु ॥ 
शुभं भवतु ॥ 

वर्णन २ (Version 2 - Om Mhakaal Bhairavaay namah):

ॐ महाकाल भैरवाय नम: 

जलद् पटलनीलं दीप्यमानोग्रकेशं, 
त्रिशिख डमरूहस्तं चन्द्रलेखावतंसं | 
विमल वृष निरुढं चित्रशार्दूळवास:,
विजयमनिशमीडे विक्रमोद्दण्डचण्डम् ||
सबल बल विघातं क्षेपाळैक पालम्, 
बिकट कटि कराळं ह्यट्टहासं विशाळम् | 
करगतकरबाळं नागयज्ञोपवीतं, 
भज जन शिवरूपं भैरवं भूतनाथम् ||

Image Source:
'Kaal Bhairav at Hanumandhoka' by Raj Dip Lama, Image compressed, is licensed under CC BY-SA 4.0

Post a Comment

Support Us with a Small Donation