वज्रपंज्जर स्तोत्र | Vajrapanjjar Stotra

ॐ परमेष्ठि नमस्कारं, सारं नवपदात्मकं । 
आत्मरक्षाकरं वज्र-पञ्जराभं स्मराम्यहम् ।।

ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । 
ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ।।

ॐ नमो आयरियाणं, अङ्गरक्षाऽतिशायिनी । 
ॐ नमो उवज्झायाणं, आयुधं हस्तयोर्दृढम् ।।

ॐ नमो लोए सव्वसाहूणं, मोचके पादयोः शुभे । 
एसो पञ्च नमुक्कारो, शिला वज्रमयी तले ।।

सव्वपावप्पासणो, वप्रो वज्रमयो बहिः । 
मंगलाणं च सव्वेसिं, खादिराङ्गारखातिका ।।

स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मङ्गलं । 
वप्रोपरि वज्रमयं, पिधानं देहरक्षणे ।।

महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । 
परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः ।।

यश्चैवं कुरुते रक्षां, परमेष्ठिपदैः सदा । 
तस्य न स्याद् भयं व्याधि राधिश्चापि कदाचन ।।

Image source:
'जैन ध्वज' by KISHAN GOLCHHA, image compressed, is licensed under CC BY-SA 4.0

Post a Comment

Support Us with a Small Donation