श्री गणधरवलय स्तोत्रम | Shree Gandharvalay Stotram

जिनान् जिताराति-गणान् गरिष्ठान्
देशावधीन् सर्वपरावधींश्च।
सत्कोष्ठबीजादि-पदानुसारीन्,
स्तुवे गणेशानपि तद्गुणाप्त्यै॥ १॥

संभिन्न-श्रोत्रान्वित-सन्मुनीन्द्रान्
प्रत्येक-सम्बोधित-बुद्धधर्मान्।
स्वयं प्रबुद्धांश्च विमुक्तिमार्गान्
स्तुवे गणेशानपि तद्गुणाप्त्यै॥ २॥

द्विधा मन:पर्यय-चित्प्रयुक्तान्
द्वि-पञ्च-सप्त-द्वय-पूर्वसक्तान्।
अष्टाङ्ग-नैमित्तिक-शादक्षान्
स्तुवे गणेशानपि तद्गुणाप्त्यै॥३॥

विकुर्वाणाख्यद्र्धि-महाप्रभावान्,
विद्याधरांश्चारण-ऋद्धिप्राप्तान्।
प्रज्ञाश्रितान्नित्य-खगामिनश्च,
स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ४॥

आशीर्विषान् दृष्टिविषान्मुनीन्द्रा-
नुग्राति-दीप्तोत्तमतप्त-तप्तान्।
महातिघोर-प्रतप:प्रसक्तान्,
स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ५॥

वंद्यान् सुरैर्घोर-गुणांश्च लोके,
पूज्यान् बुधै-र्घोरपरा-क्रमांश्च।
घोरादि-संसद्गुण-ब्रह्म-युक्तान्,
स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ६॥

आमद्र्धि-खेलद्र्धि-प्रजल्लविडृद्धि-
सर्वद्र्धि-प्राप्तांश्च व्यथादिहन्तॄन्।
मनोवच:काय-बलोपयुक्तान्,
स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ७॥

सत्क्षीरसर्पिर्मधुरा-मृतद्र्धीन्,
यतीन् वराक्षीण-महानसांश्च।
प्रवर्धमानांि-जगत्पूज्यान्,
स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ८॥

सिद्धालयान् श्रीमहतोऽतिवीरान्,
श्रीवर्धमानद्र्धिविबुद्धि-दक्षान्।
सर्वान् मुनीन् मुक्तिवरानृषीन्द्रान्,
स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ९॥

नृसुर-खचर-सेव्या, विश्व-ोष्ठद्र्धिभूषा,
विविध-गुण-समुद्रा, मारमातङ्ग-सिंहा:।
भवजल-निधि-पोता, वन्दिता मे दिशन्तु,
मुनिगणसकला: श्रीसिद्धिदा: सदृषीन्द्रान्॥ १०॥



Post a Comment

Support Us with a Small Donation