श्री महावीराष्टक स्तोत्र | Shree Mahavir Ashtak Stotra

शिखरिणी छंद :

यदीये चैतन्ये मुकुर इव भावाश्चिदचितः

समं भान्ति ध्रौव्य व्यय-जनि-लसन्तोऽन्तरहिताः।

जगत्साक्षी मार्ग-प्रकटन परो भानुरिव यो

महावीर-स्वामी नयन-पथ-गामी भवतु में॥१॥

 

अताम्रं यच्चक्षुः कमल-युगलं स्पन्द-रहितं

जनान्कोपापायं प्रकटयति वाभ्यन्तरमपि।

स्फुटं मूर्तिर्यस्य प्रशमितमयी वातिविमला

महावीर-स्वामी नयन-पथ-गामी भवतु मे॥२॥

 

नमन्नाकेंद्राली-मुकुट-मणि-भा जाल जटिलं

लसत्पादाम्भोज-द्वयमिह यदीयं तनुभृताम्‌।

भवज्ज्वाला-शान्त्यै प्रभवति जलं वा स्मृतमपि

महावीर स्वामी नयन-पथ-गामी भवतु मे॥३॥

 

यदर्च्चा-भावेन प्रमुदित-मना दर्दुर इह

क्षणादासीत्स्वर्गी गुण-गण-समृद्धः सुख-निधिः।

लभन्ते सद्भक्ताः शिव-सुख-समाजं किमुतदा

महावीर-स्वामी नयन-पथ-गामी भवतु मे॥४॥


कनत्स्वर्णाभासोऽप्यपगत-तनुर्ज्ञान-निवहो

विचित्रात्माप्येको नृपति-वर-सिद्धार्थ-तनयः।

अजन्मापि श्रीमान्‌ विगत-भव-रागोद्भुत-गतिर्‌

महावीर-स्वामी नयन-पथ-गामी भवतु मे॥५॥

 

यदीया वाग्गंगा विविध-नय-कल्लोल-विमला

बृहज्ज्ञानाभ्भोभिर्जगति जनतां या स्नपयति।

इदानीमप्येषा बुध-जन-मरालै परिचिता

महावीर-स्वामी नयन-पथ-गामी भवतु मे॥६॥

 

अनिर्वारोद्रेकस्त्रिभुवन-जयी काम-सुभटः

कुमारावस्थायामपि निज-बलाद्येन विजितः

स्फुरन्नित्यानन्द-प्रशम-पद-राज्याय स जिनः

महावीर-स्वामी नयन-पथ-गामी भवतु मे॥७॥

 

महामोहातक-प्रशमन-पराकस्मिक-भिषक्‌

निरापेक्षो बंधु र्विदित-महिमा मंगलकरः।

शरण्यः साधूनां भव-भयभृतामुत्तमगुणो

महावीर-स्वामी नयन-पथ-गामी भवतु मे॥८॥

 

महावीराष्टकं स्तोत्रं भक्त्या ‘भागेन्दु’ ना कतम्‌।

यः यठेच्छ्रणुयाच्चापि स याति परमां गतिम्‌॥९॥

Post a Comment

Support Us with a Small Donation